________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------- दारं , ------------- मूलं [१७४-१७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१७४-१७५]
किं आराहते विराहते ?, गो०! इच्चेइयाई चत्तारि भासज्जायाई आउत्तं भासमाणे आराहते नो विराहते, तेण परं असंजतअविरयअपडितहतअपञ्चक्खायपावकम्मे सर्च भासं भासतो मोसं वा सच्चामोसं वा असचामोसं वा भासं भासमाणे नो आराहते विराहते (मूत्रं १७४) एतेसि णं भंते ! जीवाणं सचभासगाणं मोसमासगाणं सच्चामोसभासगाणं असचामोसभासगाणं अभासगाण य कयरेशहितो अ० ब०तु०वि०१, मो०! सबत्थोवा जीवा सच्चभासगा सच्चामोसभासमा असंखिज्जगुणा मोसभासगा असंखेजगुणा असञ्चामोसभासगा असंखेजगुणा अभासगा अणतगुणा (सूत्रं १७५)॥ पण्णवणाए भगवईए भासापदं समत्तं ॥११॥
'कइ णं भंते ! भासज्जाया पण्णत्ता' इत्यादि सुगम, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्या|दिरक्षणपरतया भाषमाणः, तथाहि-प्रवचनोडाहरक्षणादिनिमित्तं गुरुलाघवपर्यालोचनेन मृपापि भाषमाणः। IM साधुराराधक एवेति, 'तेण पर'मित्यादि, तत आयुक्तभाषमाणात्परोऽसंयतो-मनोवाकायसंयमविकलोऽविरतो|विरमति स्म विरतो न विरतोऽविरतः सायद्यब्यापारादनिवृत्तमना इत्यर्थः अत एव न प्रतिहतं-मिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेष पाठसिद्धं । अल्पवहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्य सर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुया भाषते स सत्यभाषकस्ते च पृच्छाकाले कतिपया एप लभ्यन्ते इति सर्व
दीप
3929292882200020
अनुक्रम [३९८-३९९]
eeseseleses
~139~