________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------- दारं , ------------- मूलं [१७०-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
eeeeers
सूत्रांक [१७०-१७३]
e
दीप अनुक्रम [३९४
प्रज्ञापना-पल्या व्यवस्थितानि सरःपतयः येषु सरस्सु पकथा व्यवस्थितेषु कूपोदकं प्रणालिकया सञ्चरति सा सर सर पक्तिः ११भाषायाः मल- अप्रतीता भेदा लोकतः प्रत्येतन्याः, अल्पबहुत्वं सूत्रप्रामाण्यात् तथेति प्रतिपत्तव्यं, युक्तरविषयत्वात्, शेष सूत्र पर्द यवृत्ती. सर्वमपि पाठसिद्धं, 'जाव कतिविहे गं भंते ! वयणे पण्णत्ते' इति, एकवचनं पुरुष इति द्विवचनं पुरुषाविति बहु-18 ॥२६७||
वचनं पुरुषा इति, खीवचनमियं स्त्री, पुरुषवचनमयं पुमान् , नपुंसकवचनमिदं कुण्डं, अध्यात्मवचनं यदन्यचेतसि निधाय विप्रतारकबुद्ध्याऽन्यद् विभणिपुरपि सहसा यच्चेतसि तदेव ब्रूते, उपनीतवचन-प्रशंसावचनं यथा रूपवतीयं स्त्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनं यत्प्रशस्य निन्दति, यथा रूपवतीयं स्त्री परं दुःशीला, अपनीतोपनीतवचनं-यनिन्दित्वा प्रशंसति यथेयं कुरूपा परं सुशीलेति, अतीतवचनमकरोदित्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीत्यादि अनागतकालवचनं करिष्यतीत्यादि, प्रत्यक्षवचनंअयमित्यादि परोक्षवचनं-स इत्यादि ॥ एतानि च षोडशापि वचनानि यथावस्थितवस्तुविषयाणि न काल्पनिकानि, ततो यदैतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या, तथा चाह-इचेइयं भंते ! एगवयर्ण दुवयण मित्यादि, भावितार्थमक्षरार्थः प्रतीत एव ॥ सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थ भूयः पठति, | ॥२६७॥
कति गं भंते ! भासजाया पण्णता, गो! चत्वारि भासआया पं०, ०-सच्चमेगं भासजायं वितियं मोसं भासातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं मासज्जातं, इच्चेझ्याई भंते ! चत्तारि भासआयाई भासमाणे
-३९७]
Caesee
~138~