SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------- दारं , ------------- मूलं [१७४-१७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत ११भाषा सूत्रांक [१७०-१७३] प्रज्ञापना- सस्तोकाः, तेभ्योऽसङ्ख्येयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृपाभाषणसम्भवात् , लोके याः मल- तथा दर्शनात् , तेभ्योऽसङ्ख्येय गुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाधभियुक्तानां च प्रभूततराणामुपलय. वृत्ती. म्भात् तेषां च मृषाभाषकत्वात् , तेभ्योऽसङ्ख्येयगुणाः असत्सामृषाभाषकाः द्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात् , तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामेकेन्द्रियाणां चानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटी॥२६८॥ कायां भाषाख्यमेकादशमं पदं समासम् ॥ ११ ॥ १२. खeo अथ द्वादशं प्रारभ्यते। दीप अनुक्रम [३९४ -३९७] ॥२६॥ तदेवं व्याख्यातमेकादशं पदं, इदानी द्वादशममारभ्यते-अस्य चायमभिसम्बधः-दहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरायचा, 'शरीरप्रभवा भाषे'त्यत्रैव प्रतिपादितत्वात् , अन्यत्राप्युकं-'गिण्हइ य काइएणं निस्सरइ तह वाइएण जोएण'मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम् कति णं भत्रे ! सरीरा पण्णता ?, मो.1 पंच सरीरा पं०,०-ओरालिए वेउदिए आहारए तेयए कम्मए, नेरइयाण IS SARERatunintamatkarma अत्र पद (११) "भाषा' परिसमाप्तम् अथ पद (१२) "शरीर" आरभ्यते ~140
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy