________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------ उद्देशक: [-], ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६८
-१६९]
गाथा
ASIनो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्र 'अणुसमवमविरहियं निरंतर
गण्हइ' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये । निसर्गात् , ततो यदुक्तं 'सान्तरं निसृजति नो निरन्तर मिति, तत्र ग्रहणापेक्षया द्रष्टव्यं, तथाहि-यस्मिन् समये | यानि भाषाद्रव्याणि गृह्णाति न तानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथम-19 समये मुश्शति किन्तु पूर्वस्मिन् पूर्वस्मिन् समये गृहीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतवर निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत्-"अणुसमयमणंतरियं गहणं मणिवं ततो विमोक्खोऽपि । जुत्तो निरन्तरोवि य भणइ कहं संतरो भणिओ?॥१॥ गहणावेक्खाएँ तो निरंतरं जमि जावं गहियाई । नउ तम्मि चेक निसरइ जह पढमे निसिरणं नत्थि ॥ २॥ निसिरिजइ नागहियं गहणंतरियंति संतरंग तेण।" इति, एतदेव सूत्रकृदपि स्पष्टयति-'संतरं निसरमाणो एगेणं समएणं गेहद एगेणं समरणं निस्सरह इति, एकेन-पूर्वपूर्वरूपेण समयेन गृह्णाति एकेन-उत्तरोत्तररूपेण समयेन निसृजति, अथवा ग्रहणापेक्षं निसर्ग-11 भावात् एकेन-आयेन समयेन गृहात्येव न निसृजत्यगृहीतस्य निसर्गाभावात् , तथा एकेन-पर्यवसानसमयेन निसुजत्येव न गृहाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु तु द्वितीयादिषु समयेषु युगपद् ग्रहणनिसर्गो करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्ख्येयान् समयान्, एतदेवाह-'एतेयं महबनिसरणो-14
दीप अनुक्रम
[३९९
-३९३]
~133~