________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ----------- उद्देशक: [-1, ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना- याः मलय. वृत्ती.
[१६८
-१६९]
॥२५॥
गाथा
Recene
वाएणं जहण्णणं दुसमइयं उकोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसिरणं करेइ' इति, 'जीवणं जाई दवाई' ११भाषाइत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! भिन्नान्यपि निसृजति अमिन्नान्यपि, इयमत्र भावना-इह द्विविधो पर्द वक्का-मन्दप्रयत्नस्तीत्रप्रयत्नश्च, तत्र यो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डात्मकानि निसृजति, यस्तु नीरोगतादिगुणयुक्तस्तथाविधादरभावतस्तीवप्रयत्वः स भाषाद्रच्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति, आह च भाष्यकृत्-"कोई मंदपयत्तो निसिरइ सकलाई सघदवाई। | अन्नो तिवपयत्तो सो मुंचइ मिंदिउं ताई ॥१॥" तत उक्तं-'भिन्नाइपि निसिरइ अभिन्नाईपि निस्सरह, जाई |भिन्नाई निसरई' इत्यादि, यानि तीव्रप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाच प्रभूतान्यन्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेव चानन्तगुणवृया परिवर्द्धमानानि षट्सु दिक्षु लोकान्तं स्पृशन्ति, लोकान्तं प्रामुवन्तीत्यर्थः, उक्तं च-"भिन्नाई सुहुमयाए अणंतगुणयद्धियाई लोगंतं । पावंति पूरयंति य भासाएँ निरंतरं लोग ॥१॥" यानि पुनर्मन्दप्रयत्नो वक्ता यथाभूतान्येव प्राक् भाषाद्रव्याण्यासीरन् तथाभूता-18 न्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति तान्यसङ्ख्येया अवगाहनावर्गणा गत्वा, अवगाहना:-एक- | ॥२६॥ कस्य भाषाद्रव्यस्थाधारभूता असङ्ख्येयप्रदेशात्मकक्षेत्रविभागरूपास्तासामवगाहनानां वर्गणाः-समुदायास्ता असलोया अतिक्रम्य भेदमापद्यन्ते, विशरारुभावं बिभ्रतीत्यर्थः, पिशरारुभावं बिभ्राणानि च सङ्ग्यानि योजनानि गत्वा विध्वं
दीप अनुक्रम [३९१-३९३]
SMEmainlandana
For P
OW
~134~