________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------ उद्देशक: [-], ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
a
सूत्रांक
[१६८
-१६९]
॥२६॥
गाथा
प्रज्ञापना-18कथमेकस्मिन् समये तो स्यातां ?, तदयुक्तं, जीवस्य हि तथाखाभाब्यात् द्वावुपयोगावेकस्मिन् समये न स्याता, ये याः मल
तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात् , तथाहि-एकापि नर्तकी भ्रमणादिनृत्तं पदं यवृत्ती.
18 विदधाना एकस्मिन्नपि समये हस्तपादादिगता विचित्राः क्रियाः कुर्वती दृश्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन्
समये उत्पादग्ययावुपजायते, एकस्मिन्नेव च समये सङ्घातपरिशाटावपि, ततो न कश्चिद्दोषः, आह च भाष्यकृत्“गहणनिसग्गपयत्ता परोप्परविरोहिणो कह समये । समए दो उबओगा न होज किरियाण को दोसो ? ॥१॥" इति. तृतीये पुनः समये तानेव द्वितीयसमयोपात्तान् पुद्गलान् मुश्चति न पुनरन्यानादत्ते, उत्कर्षेण वसावेयान् । यावनिरन्तरं गृह्णाति, तथा चाह-उत्कर्षणासयेयान् समयान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयः समयैरेकं ग्रहणं मन्येत तत आह–'अनुसमयं प्रतिसमयं गृह्णाति, तदपि कदाचिद्विरहितमपि व्यवहारतोऽनुसमय-| मित्युच्येत ततस्तदाशक्य व्यवच्छेदार्थमाह-अविरहितं, एवं निरन्तरं गृह्णाति, तत्राये समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात् , पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु द्वितीयादिषु समयेषु ग्रहणनिसर्गों युगपत्करोति स्थापना चेयम्-प्र।प्र। । । । । 'जीवा गं भंते ! जाई दबाई ॥२४॥
भासत्ताए गहियाई निसरइ' इत्यादि प्रश्नसूत्रं सुगम, नि । नि । नि । नि । नि। निर्वचनमाह-सान्तरं निसृजति II १ ग्रहणनिसर्गप्रयत्नौ परस्परविरोधिनी कथं समये । समये द्वावुपयोगौ न भवेता क्रिययोस्तु को दोषः । ॥ १॥
दीप अनुक्रम [३९१-३९३]
Hirwastaram.org
~132~