SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ----------- उद्देशक: [-1, ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६८ -१६९] SIपुर्वि गेण्हइ' इत्यादि तिदिसिं'ति त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशि पञ्चदिशि पदिशि च, एवमुक्त भगवानाह-गौतम! नियमात् षड्दिशि गृह्णाति-षड्भ्यो दिग्भ्यः आगतानि गृह्णाति, भाषको हि नियमात् प्रसनाब्यां अन्यत्र प्रसकायासम्भवात् , सनायां च व्यवस्थितस्य नियमात् पड्दिगाग-15 तपुद्गलसम्भवात् । एतेषामेवार्थानां सङ्ग्रहणिगाथामाह-'पुट्ठोगाढअणंत'रमित्यादि प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुवादरविपयं सूत्रं तदनन्तरमूद्धांधःप्रभृतिविषयं सूत्र तत 'आई' इति 1ST उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्र तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् पड्दिशीतिसूत्रं, 'जीवाणं भंते ! जाई दबाई' इत्यादि, जीवा 'ण'मिति वाक्यालकारे, भदन्त ! यानि द्रव्याणि भाषकत्वेन गृह्णाति तानि किं सान्तरं-सन्यवधानं गृह्णाति किं वा निरन्तरं-निर्व्यवधानं?, भगवानाह–सान्तरमपि गृह्णाति निरन्तरमपि, उभयथापि ग्रहणसम्भवात् , तत्र सान्तरनिरन्तरग्रहणयोः प्रत्येकं कालमानं प्रतिपादयति-'संतरं गिण्हमाणे' इत्यादि, सान्तरं गृह्णन् जघन्यतः एकं समयं अन्तरं कृत्वा गृण्हाति, एतच जघन्यत एक समयमन्तरं सततं भापाप्रवृत्तस्य | भापमाणस्थावसेय, तचैवं-कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा पुन-1 स्तृतीये समये गृह्णात्येव न मुञ्चति द्वितीये समये प्रथमसमयगृहीतान् पुद्गलान् मुञ्चति अन्यानादत्ते, अथान्येन प्रयत विशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण [च निसर्गः तौ च परस्परं विरुद्धौ परस्परविरुद्धकार्यकरणात् ततः SO900 गाथा दीप अनुक्रम [३९१-३९३] ~131~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy