SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [११], ------------ उद्देशक: [-], ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक ११भाषा अज्ञापनाया मलय० वृत्ती. पर [१६८ -१६९] ॥२६शा sekese गाथा संखेजाति जोअणाति गंता विद्धसमागच्छंति ॥ (सूत्रं १६९) 'जीवे णं भंते ! जाई दवाई भासत्ताए गिण्हई' इत्यादि, सुगर्म नवरं 'ठियाई स्थितानि न गमनक्रियावन्ति। द्रव्यतश्चिन्तायामनन्तप्रादेशिकानि-अनन्तपरमाण्वात्मकानि गृह्णाति, नैकपरमाण्वाद्यात्मकानि, तेषां खभावत एच जीवाना ग्रहणायोग्यत्वात् , क्षेत्रचिन्तायामसङ्ख्यातप्रदेशावगाडानि, एकप्रदेशाद्यवगाढानां तथाखभावतया ग्रहणायोग्यत्वात् , कालतश्चिन्तायामेकसमयस्थितिकान्यपि याषदसङ्ख्येयसमयस्थितिकान्यपि गृह्णाति, पुद्गलानामसवे| यमपि कालं यावदवस्थानसम्भवात् , तथा चोक्तं व्याख्याप्रज्ञप्तौ सैजनिरेजपुद्गलावस्थानचिन्तायां-'अणंतपएसिए |णं भंते ! खंधे केवइकालं सेए १. गो.! जहन्नेणं एक समयं उकोसेणं आवलियाए असोजतिभाग, निरेए जह-1॥ नेणं एक समयं उकोसेणं असंखेजं कालमिति, तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग इति स्वभावस्थानन्तरसमये ग्रहणं प्रतिपत्तव्यं, अन्ये तु व्याचक्षते-एकसमयस्थितिकान्यपीति आदिभाषापरिणामापेक्षया द्रष्टव्यं, विचित्रो हि पुद्गलानां परिणामः, तत एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनावतिष्ठन्ते केचिद् द्वौ समयौ यावत् केचिदसङ्ख्येयानपि समयानिति, तथा 'गहणदबाई' इति गृह्यन्ते इति ग्रहणानि प्रह-MIRI णानि च तानि द्रव्याणि च ग्रहणद्रव्याणि, किमुक्तं भवति? -यानि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्णपरिणामेन एकेन वर्णेनोपेतानि कानिचित् द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्मिः कानिचित्पञ्चभिः, यदा दीप अनुक्रम [३९१-३९३] PAudiorary.com ~128~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy