________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ----------- उद्देशक: [-1, ------------ दारं [-], ----------- मूलं [१६८-१६९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
रटseen
[१६८
-१६९]
गाथा
जाई भते । उपि गेहति अधेवि गेण्हति तिरियपि गेहति ताई कि आदि गेण्डति मजो गेहति पजवसाणे गेण्डति ?. गो०! आदिपि गेहति मज्झवि गेण्हति पञ्जवसाणेवि मेहति, जाई मंते ! आदिपि गिण्हति मज्झेवि मेहति पज्जबसाणेवि गिण्हति ताई कि सविसए गिष्हति अविसए गिण्हति', गो! सविसए गेण्हति नो अविसए गेहति, जाई मंते ! सविसए गेहति ताई किं आणुपुर्वि गेण्हति अणाणुपुरि गेण्हति ?, गो! आणुपुत्विं गेहति, नो अणाणुपुष्विं गेण्हति, जाई भंते ! आणुपुर्वि गेण्हति ताई किं तिदिसिं गेहति जाव छद्दिसिं गेहति ?, गो! नियमा छदिसिं गेहति, "पुढोगाढअणंतर अणू य तह वायरे य उहुमहे । आदिविसयाणुपुर्वि णियमा तह छद्दिसि चेव ।। १।।" (सूत्रं १६८) जीवे छ भंते ! जाई दवाई भासत्ताए गेहति ताई कि संतरं गेहति निरंतरं गेहति , गो.! संतरंपि गेण्हति, निरंतरंपि गेहति, संतरं गिण्हमाणे जहष्णेणं एगं समयं उक्कोसेणं असंखेज्जसमए अंसरं कटु गेण्हति, निरंतरं गेण्हमाणे जहण्णेणं दो समए उकोसेणं असंखेजसमए अणुसमयं अविरहियं निरंतरं गेहति, जीवे गं भंते ! जाई दवाई भासत्ताए गहियाई णिसिरह ताई किं संतरं निसरह निरंतर निसरह?, गो०१ संतरं निसरह नो निरंतरं निसरह, संतरं निस्सरमाणे एगेणं समएणं गेहति एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसरणोचायं करेति, जीवे णं भंते ! जाई दवाई भासचाए गहियाई णिसिरति ताई किं भिण्णाई णिसरति अभिण्णाई णिसरति ?, मो० भिन्नाइपि निस्सरइ अभिनाईपि निस्सरइ, जाई भिन्नाई णिसरति ताई अर्णतगुणपरिखुट्टीएणं परिवुडमाणाई लोयंत फसन्ति, जाई अभियाई निसरइ ताई असंखेज्जाओओगाहणवग्गणाओ गंता भेदमावअंति
दीप अनुक्रम [३९१-३९३]
Halancinrary.org
~127~