________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं ],------------ मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६५]
cerseoescece6CSCAKA
गाथा:
कश्चिदेवं वदति-अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशी एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६. तथा मूलकादिकमनन्तकार्य तस्यैव सत्केः परिपाण्डुपत्रैरन्येन पा केनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्योऽप्येपोड-18 नन्तकायिक इति वदतोऽनन्तमिश्रिता ७, तथा प्रत्येकवनस्पतिसवातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येकवनस्पतिरय सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा-कालः, स चेह प्रस्तावात दिवसो रात्रि परिगृह्यते, स मिश्रितो यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान एव वदति-उत्तिष्ठ रात्रिर्या-19 तेति, रात्रौ वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति ९, तथा दिवसस्य रात्रेवा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपीरुष्यामेव वर्तमानायां कश्चित् कञ्चन त्वरयन एवं पदति-चल मध्याहीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथा-'आमंतणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एपा हि प्रागुक्तसत्यादिभापात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्य परस्य प्रवर्त्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३||
दीप अनुक्रम [३७९-३८८]
For P
OW
~121