SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६५ ] + गाथा: दीप अनुक्रम [३७९ -३८८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [११], • मूलं [ १६५] + गाथा: ------- उद्देशकः [-], ---दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनाया: मल य० वृत्ती. ॥२५९॥ पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वे चोदना ४ प्रज्ञापनी विनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं च – “पांणिवहाउ नियत्ता हवंति दीहाउया अरोगा य । एमाई पण्णत्ता पण्णवणी वीयरागेहिं ।। १ ।। ५ याचमानस्य प्रतिषेधवचनं | प्रत्याख्यानी ६ इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारभमाणः कञ्चन पृच्छति, स प्राह-- करोतु भवान् ममाप्येतदभिप्रेतमिति ७ अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति - किमि दानीं करोमि ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८ अभिगृहीता प्रतिनियतार्थावधारणं, यथा इदमिदानीं | कर्त्तव्यमिदं नेति ९ संशयकरणी या वाक् अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृता या प्रकटार्था ११ अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् १२ । शेषं सुगमं यावत् 'कह णं भंते! भासज्जाया' इत्यादि । जीवाणं मंते ! किं भासगा अभासगा ?, गो० ! जीवा भासगाव अभासगावि, से केणट्टेणं भंते ! एवं वुन्नतिजीवा भासगाव अभासगावि १, गो० ! जीवा दुबिहा पं० तं० – संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं जे ते असंसारसमावण्णा ते णं सिद्धा सिद्धा णं अभ्रासगा, तत्थ णं जे ते संसारसमावण्णमा ते दुबिहा पं० [सं० १ प्राणिवधान्निवृत्ता भवन्ति दीर्घायुषोऽरोगाञ्च । एवमाद्या प्रज्ञप्ता प्रज्ञापनी वीतरागैः ॥ १ ॥ भासाक - अभाषक सम्बन्धी प्ररूपणा For Parts Only ------------ ~122~ ११ भाषा पर्द ॥२५९॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy