SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६४] दीप अनुक्रम ॥ कलिङ्गमात्राभिधायी शब्दस्तदभिधायी भवति, न खलु नरसिंहे सिंहशब्दो नरशब्दो वा केवलसदभिधायी भवति, अथ च दृश्यते तदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति 'सवा सा इत्थिवऊ' इति, सर्वा सा एवंप्रकारा। | स्त्रीवाक-स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक् भवति ?, काका पाठात् प्रश्नार्थत्वावगतिः, भगवानाह-'हंता ! गोयमे'I त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं यद्यपि नाम शबलरूपं वस्तु तथाऽप्येप शाब्दो न्यायः-येन धर्मेण| । विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वे शास्त्रज्ञत्वे दातृत्वे भोक्तृत्वे जनकत्वेऽध्यापयितृत्वे च युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आग-11 च्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापि यद्यपि मानुषीप्रभृतिकं सर्व त्रिलिङ्गात्मकं तथापि योनिदृदुत्वमस्थैर्यादिलक्षणं स्त्रीत्यमत्र प्रतिपादयितमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भतशेषधाणं धमिण प्रति-II पादयतीति भवति सवों सा खीवाक, एवं पुंवागनपुंसकवाचावपि भावनीये । 'अह भंते ! पुढवी' इत्यादि सुगम, नवरं 'आऊ' इति पुंलिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु खीत्वमेव, 'अह भंते ! पुढवीति इत्थीआणवणी' | इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं खियां-स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञा|पनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति !, भगवानाह-'हंता गो! इत्यादि| सुगम, 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीत्वस्वरूपस्य प्ररूपणी एवं आऊ इति पुंग 9099909aoories 3930252392989-95920ra [३७८] ~113~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy