________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१६४]
दीप अनुक्रम [३७८]
प्रज्ञापना- ज्ञापनी धान्यमिति नपुंसकप्रज्ञापनी आराधनी-मुक्तिमार्गाप्रतिपन्धिनी एषा भाषा नेपा भाषा सृषेति ?, किमुक्त ११भाषायाः मल- भवति ?-नैवं बदतो मिथ्यामापित्यप्रसङ्गः, भगवानाह-आराधनी एषा भाषा, नेपा भाषा मृषेति, शान्यव-18 यवृत्ती. हारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात् , इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति-'इवेवं भते ।
इत्यादि, इतिः-उपदर्शने एवंशब्दः प्रकारे उचदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवचनं नपुंसकवचनं का वदति ॥२५॥
साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा नैषा भाषा मृषेति , गगवानाह-प्रज्ञापनी एपा भाषा, शाब्दव्यवहारानुसरणतो दोषाभावात् , अन्वयास्थिते हि वस्तुन्वन्यथा भाषणं दोषः, बदा तु यस्तु स्थावस्थित तत् तथा भाषते, तदा को दोष इति ? ॥ तदेकं भाषाप्रतिपादनविषया ये केचन सन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिच्छिकुराहभासा गं भंते ! किमादीया किंपवहा किंसंठिया कि पज्जवसिया, गो. भासा णं जीवादीया सरीरप्पभका वजसंठिया लोगंतपञ्जवसिया पण्णता,-'भासा कओ य पभवति, कतिहि व समएहि भासती भासं । भासा कतिप्पगारा कति वा मासा अणुमया उ॥१॥ सरीरप्पमवा भासा दोहि य समएहि भासती भासं । भासा चउप्पगारा दोष्णि य भासा
॥२५॥ अणुमता उ॥२॥ कतिषिहा मंते ! भासा पणता?, गो० दुविहा भासा पं०,०-जत्तिया य अपअतिया य, पजत्तिया के भंते ! भासा कतिविहा पं०१, मो! दुविहा ,तर-सचा मोता य, सवा मते ! भासा पजत्तिया
एeeseseलण्डर
9923929
For P
OW
~114~