________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६२]
दीप अनुक्रम [३७६]
बलवती, पुरुषोऽपि च कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपि चापदि क्लीवतां भजते, नपुंसकोऽपि कश्चि-1 न्मन्दमोहानलो दृढसत्त्वश्च, ततः संशयः-किमेपा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह-'हंता! गोयमा !' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्त्याक्षेपणात एव जातिगुणान् प्ररूपयन्तो विमलधियः प्रायः शब्दं समुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्द-19 श्रवणं तत्रापि स द्रष्टव्यः प्रस्तावात् , ततः कचित्कदाचिद् व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति॥ इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटबोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानाति-अहमेतद्भापे इति, यस्तु करणापटिष्टतया वातादिनो-16 पहतचैतन्यकतया या पूर्वापरानुसन्धानविकलो यथाकथंचित् मनसा विकल्प्य विकल्प्य भाषते स इतरः, स| चैवमपि न जानाति-यथा अहमेतत् भाषे इति, बालादयोऽपि च भाषमाणा दृश्यन्ते, ततः संशयः-किमेते। जानन्ति यद्वयमेतत् भाषामहे इति किं वा न जानन्तीसि पृच्छति
अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति बुयमाणा अहमेसे बुयामीति , गो.! नो इणढे समहे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमिति, गो०! नो इणढे समडे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अम्मापियरी, गी०!
~107~