________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
पदं
प्रत सूत्रांक [१६२]
दीप अनुक्रम [३७६]
प्रज्ञापना
[खिया आज्ञापनी, यथा अमुका जायणी क्षत्रिया वा एवं कुर्यादिति, एवं जातिमधिकृत्य पुमाज्ञापनी नपुंसकाज्ञा-II या मल-1पनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादन-1 यवृत्ती. |क्रियायुक्तख्याद्यभिधायिनी, सयादिश्चाज्ञाप्यमानस्तथा कुर्यान्न वेति संशयः, किमियं प्रज्ञापनी किं वाऽन्येति ?, अत्र
निर्वचनमाह-'हंता ! गोयमा' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकावाधिनी ॥२५॥
|सा प्रोच्यते या स्वपरानुग्रहबुद्ध्या विवक्षितार्थसम्पादनसामोपेतविनीतल्यादिविनेयजनविषया, यथा अमुका। ब्राह्मणी साध्वी शुभ नक्षत्रमद्येत्यमुकमहं श्रुतस्कन्धं च पठेत्यादि सा प्रज्ञापन्येव, दोषाभावात् , शेषा तु खपरपी-18 डाजननान्मृत्यप्रज्ञापनीति । 'अह भंते।' इत्यादि, अथ भदन्त ! या जाप्तिषीप्रज्ञापनी जातिमधिकृत्य खियास्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः खभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्वेला च धृत्येति, उक्तं च"तुच्छा गारवबहुला चलिंदिया दुबला य धीईए' इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य खरूं|पनिरूपिका, यथा पुरुषः खभावात् गम्भीराशयो भवति महत्यामपि चापदि न क्लीयतां भजते इत्यादि, या च जाति-| मधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसकजातिप्ररूपिका, यथा नपुंसकः खभावात् क्लीवो भवति, प्रवलमोहानलज्वा-2॥२५१॥ लाकलापज्वलितश्चेत्यादि प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति, अत्रापीदं संशयकारणं वर्ण्यते-खलु जातिगुणाः एवंरूपाः परं कचित्कदाचिद् व्यभिचारोऽपि रश्वते, तथाहि-रामाऽपि काचित् गम्भीराशया भवति धृत्या चातीच
~106~