SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६२] दीप अनुक्रम [३७६] जातीइ पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा, हता! गो.! जातीति इस्थिवऊ जाईति पुमवऊ जातीति गपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा । अह भंते ! जा जातीइ इत्थियाणमणी जाइनि पुमआणवणी जातीति गपुंसगाणमणी पण्णवणी णं एसा भासा न एसा भासा मोसा, हता! गो.! जातीति इस्थिआणमणी जातीति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते ! जातीति इस्थिपण्णवणी जातीति पुमपण्णवणी जातीति णापुंसगपण्णवणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिपण्णवणी जाईति घुमपण्णवणी जाईति गपुंसगपण्णवणी पाणवणी णं एसा भासा ण एसा भासा मोसा (सूत्र १६२) 'अह भंते ! गाओ मिया' इत्यादि. अथ भदन्त! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी?,प्ररूपणीयेतियावत् , णमिति वाक्यालङ्कार, एषा भाषा सत्या नैषा भाषा सपेति, इयमत्र भावना-गाव इति भापा गोजातिं प्रतिपादयति, जाती च त्रिलिङ्गा अप्यथा अभिधेयाः, लिङ्गत्रयस्यापि जाती सम्भवात्, एवं मृगपशुपक्षिष्वपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभि-18 धायिनस्तथाप्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किंवा नेति', भगवानाह-'हंता गोयमा !' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रणे, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथा For P OW ~101~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy