________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६२]
दीप अनुक्रम [३७६]
जातीइ पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा, हता! गो.! जातीति इस्थिवऊ जाईति पुमवऊ जातीति गपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा । अह भंते ! जा जातीइ इत्थियाणमणी जाइनि पुमआणवणी जातीति गपुंसगाणमणी पण्णवणी णं एसा भासा न एसा भासा मोसा, हता! गो.! जातीति इस्थिआणमणी जातीति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते ! जातीति इस्थिपण्णवणी जातीति पुमपण्णवणी जातीति णापुंसगपण्णवणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिपण्णवणी जाईति घुमपण्णवणी जाईति गपुंसगपण्णवणी पाणवणी णं एसा भासा ण एसा भासा मोसा (सूत्र १६२) 'अह भंते ! गाओ मिया' इत्यादि. अथ भदन्त! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी?,प्ररूपणीयेतियावत् , णमिति वाक्यालङ्कार, एषा भाषा सत्या नैषा भाषा सपेति, इयमत्र भावना-गाव इति भापा गोजातिं प्रतिपादयति, जाती च त्रिलिङ्गा अप्यथा अभिधेयाः, लिङ्गत्रयस्यापि जाती सम्भवात्, एवं मृगपशुपक्षिष्वपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभि-18 धायिनस्तथाप्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किंवा नेति', भगवानाह-'हंता गोयमा !' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रणे, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथा
For P
OW
~101~