________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३३]
Fersciences
जंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा बडगरा गन्भया उसगारा तिमितिभिंगिला णका तंदुलमच्छा कणिकामच्छा सालि सत्थियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावनेतहप्पगारा, सेत्तं मच्छा ।। से किं तं कच्छमा?, कच्छभा दुविहा पन्नचा, तं०-अहिकच्छमा य मंसकच्छभा य, से तं कच्छमा ॥ से किं तं गाहा, गाहा पंचविहा पनत्ता, तं०-१दिली २ वेढगा ३ मुद्धया ४ पुलया ५ सीमागारा, से तंगाहा ।।से किं तं मगरा, मगरा दुविहा पन्नता,त-१सोंडमगरा य२ महमगरा य, से तं मगरा ।।से कितं सुसुमारा', सुसुमारा एगागारा पबत्ता, से चं मुमुमारा । जे यावन्ने तहप्पगारा। ते समासओ दुविहा प०२०-समुच्छिमा य गम्भवकंतिया य, तत्थ णं जे ते समुच्छिमा ते सो नपुंसगा, तत्थ णं जे ते गम्भवतिया ते तिचिहा प०, त-इत्थी पुरिसा नपुंसगा | एएसिणं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पञ्जचापञ्जताणं अद्भुतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेतं जलयरपंचिंदियतिरिक्खजोणिया ॥ (मू०३३)
अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति १ मत्स्याः २ कच्छपाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् ३ ग्राहा ४ मकराः ५ शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदित-18 व्याः, नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिवदुलाः कच्छपास्ते अस्थिकच्छपाःये मांसबहुलास्ते मांसकच्छपाः।
दीप अनुक्रम [१५७-१६०]
~99~