SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत नापदे नै सूत्राक [३१] | ३२) दीप अनुक्रम [१५५] प्रज्ञापना- सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा अभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तवि-18 १प्रज्ञापमल- धत्वं तद्यथेत्यादिनोपदर्शयति-रत्नानि-बनवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि खभाववाची रत्नानि प्रभा-स्वरूपं । य० वृत्ती. यस्याः सा रत्नप्रभा-रत्नबहुला रत्नमयीति भावार्थः, सा चासौ पृथिवी च २ तस्यां नैरयिका रत्नप्रभापृथिवीनरयिकाः,18 रयिकप॥४३॥ एवं 'सकरप्पहापुढविनेरइया' इत्यादि भावनीयम् , उपसंहारमाह-'सेत्तं नेरइया' ॥ अधुनोद्देशक्रमप्रामाण्यानुसर-18 केन्द्रिय INणतस्तिर्यपञ्चेन्द्रियान् प्रतिपिपादयिपुराह (सू.३१से किं तं पंचिंदियतिरिक्खजोणिया ?, पचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजो णिया य १ थलयरपंचिदियतिरिक्खजोणिया य २ खयरपंचिंदियतिरिक्खजोणिया य ३ । (सू०३२) | अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः, सरिराह-पञ्चेन्द्रियतिर्यग्योनिकानिषिधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे-' इत्यादि, जले चरन्ति-पर्यटन्तीति जलचराः, 'आधारादिति टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाच जलचरपञ्चेINIन्द्रियतियंग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे-आकाशे चरन्तीति खचराः, प्राकृतत्वादाषेत्वाच'खहचरा'। इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः। II से किं तं जलयरपंचिंदियतिरिक्खजोणिया, जलयरपंचिंदियतिरिक्खजोणिया पंचविहा पन्नत्ता, तं०-१ मच्छा २ क ॥४३॥ च्छमा ३ गाहा ४ मगरा ५ सुसुमारा ॥से किं तं मच्छा ?, मच्छा अणेगविहा पत्रचा, तं०-सहमच्छा खवल्लमच्छा SantaratinAnd अत्र पञ्चइन्द्रिय-जीवस्य प्रज्ञापना मध्ये तिर्यञ्चयोनिक-जीवस्य प्रज्ञापना आरभ्यते ~98~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy