________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३०]
अथ का सा पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना १, सूरिराह-पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'नैरयिके' त्यादि, अयम्-इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकास्ते |च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च नैरयिकपञ्चेन्द्रियसंसारसमापन्नजीवास्तेषां प्रज्ञापना, तथा 'अञ्च गती' तिरोऽश्चन्तीति तिर्यश्चः, 'तिरसस्तिर्यतीति' तिरसस्तिर्यादेशः, तेषां योनिः-उत्पत्तिस्थानं तिर्यग्योनिस्तत्र भवास्तैर्यग्योनिकास्ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना तैर्यग्योनिकपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा मनुशब्दो मनुष्ययाची यथा राजशब्दो राजन्याभिधायकः, मनोरपत्यानि मनुष्याः, 'मनोर्यणौ यश्चेति' यः प्रत्ययः पकारश्चागमः, अयं च यः प्रत्ययो जाताविति मनुष्यशब्दोजातिवाची राजन्यशब्दवत्,ते च ते पश्चेन्द्रियसंसारसमा| पन्नजीवाच तेषां प्रज्ञापना मनुष्यपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा दीव्यन्ति-खेच्छया क्रीडन्तीति देवाः1%
भवनपत्यादयः ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेपांप्रज्ञापना देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ तत्र | नरयिकप्रतिपादनार्थ प्रश्ननिर्वचनसूत्रे आह
से किं ते नेरइया ?, नेरइया सत्तविहा पञ्चत्ता, सं०-यणप्पभापुढविनेरहया १ सकरप्पभापुढविनेरइया २ वालुयप्पभापुढविनेरहया ३ पंकप्पभापुढचिनेरइया ४ धूमप्पभापुढविनेरइया ५ तमप्पभापुढविनेरइया ६ तमतमप्पभापुढविनेरइया ७, ते समासओ दुविहा पन्नत्ता, तं०-पज्जतगा य अपजत्तगा य, से तं नेरहया ।। (मू०३१)
दीप अनुक्रम [१५४]
80000000000000000seases
1.८
अत्र पञ्चइन्द्रिय-जीवस्य प्रज्ञापना मध्ये नैरयिक-जीवस्य प्रज्ञापना आरभ्यते
~97