________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-1,--------------- दारं -1, --------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
मज्ञापनायाः मलयवृत्ती
सुत्राक
॥४४॥
[३३]
दीप अनुक्रम [१५७-१६०]
ते समासओ' इत्यादि, ते जलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः-संक्षेपेण द्विविधाः प्रज्ञासाः, तद्यथा-समू-18|| ञ्छिमाश्च गर्भव्युत्क्रान्तिकाच, "मूर्छा मोहसमुच्छ्राययोः" अस्मात् संपूर्वात् संमूर्च्छनं संमूर्छ।, "अकर्तरि" इति नापदे जभावे घजप्रत्ययः, गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पाद इति भावः, तेन निर्वृत्ताः समूच्छिमाः "भावादिम"ISH लचरपञ्चे. इति इमप्रत्ययः । गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धेः, यदिवा (सू. ३३) |'गर्भात्' गर्भावासाद् व्युत्क्रान्तिः-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः “शेषाद्वा" इति कच्समासान्तः। चशब्दो प्रत्येकं खगतानेकभेदसूचकौ । तत्र येते संमूछिमास्ते सर्वे नपुंसकाः, संमूछिमभावस्य नपुंसकत्वाविनामावित्वात् । ये तु गर्भव्युत्क्रान्तिकास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाः। एतेषां चोभयेषामपि शरीरावगाहनादिषुद्वारेषु यचिन्तनं यच्च गर्भव्युत्क्रान्तिकानां स्त्री[सनपुंसकानां परस्परमल्पबहुत्वचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम् । 'एएसिणं' इत्यादि, एतेषामेवमादिकानामुपदर्शितप्रकारादीनां जलचरपञ्चेन्द्रियतैर्यग्योनिकानां पर्याप्सापर्याप्तानां सर्वसंख्ययाऽर्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखानि-योनिप्रवहाणि शतसहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः । उपसंहारमाह-'सेत्तं' इत्यादि, तदेवमुक्ता जलचरपञ्चेन्द्रियतैर्यग्योनिकाः॥ सम्प्रति स्थलचरपञ्चेन्द्रियतैर्यग्योनिकानभिधित्सुराहसे किं तं थलयरपंचिंदियतिरिक्खजोणिया ?, थलयरपंचिंदियतिरिक्खजोणिया दुविहा प०, ०-चउप्पयथलयरपंचिं
N
॥४४॥
NAAD
~100