SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: -, ------------ दारं -1, ------------ मूलं [...२३] + गाथा: (१५-१७) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३] गाथा: से किं तं बहुबीयगा ?, बहुवीयगा अणगविहा पं० त०-अत्थिय तेंदु कविढे अंबाडगमाउलिंग बिल्ले या। आमलग फणिस दालिम आसोठे उंबर बडे य ॥१५।। णग्गोह गदिरुक्खे पिप्परी सयरी पिलुक्खरुक्खे य । काउंवरि कुत्धुंभरि बोबा देवदाली य ॥१६॥ तिलए लउए छत्तोह सिरीस सत्तवन्न दहि बन्ने । लोद्धवचंदणज्जुणणीमे कुडए कयंबे या॥१७॥ जे यावन्ने तहप्पगारा, एतेसि णं मूलावि असंखेजजीविया कंदावि खंधावि सालावि पत्ता पत्तेयजीविया पुण्फा अणेगजीविया फला बहुवीयगा । से तं बहुबीयगा, से तं रुक्खा । अथ के ते बहुबीजकाः १, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अत्थिये'त्यादि गाथात्रय, एते च अस्थिंकतिन्दुककपित्थअम्बाडकमातुलिबिल्वामलँकपनसदाडिमअश्वत्थउदुम्बरवन्यग्रोधेनन्दिवृक्षपिप्पलीशत-15 रीप्लक्षकादुम्बैरिकुस्तुम्मैरिदेवदालिसिलकैलबैकच्छेत्रोपगशिरीपंससर्पर्णदधिपर्णलो, (ड)धर्वचन्दनीर्जुननीपकुटैजकद-1 सम्बकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः, तेषामेकास्थिकत्वात्, किन्तु देशविशेषप्रसिद्धा बहुवीजका एव केचन, “जे यावन्ने तहप्पगार'त्ति, येऽपि चान्ये । तथा-प्रकाराः-एवंप्रकारास्तेऽपि च बहुवीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वशाखाप्रवालाः प्रत्येकमस-1 येयप्रत्येकशरीरजीवकाः, पत्राणि प्रत्येकजीवकानि, पुष्पाण्यनेकजीवकानि, फलानि बहुवीजकानि, उपसंहारमाह-19 सेत्तमित्यादि निगमनद्वयं सुगम ॥ सम्प्रति गुच्छप्रतिपादनार्थमाह दीप अनुक्रम [४२-४६] ~75
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy