________________
आगम
(१५)
प्रत
सूत्रांक
[१९-२२]
गाथा
दीप
अनुक्रम
[३८-४२]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
➖➖➖➖➖➖➖➖➖➖➖➖➖
पदं [१], ----- उद्देशकः [-], --------दारं [-], - मूलं [ २३...] + गाथा: ( १२-१४ ) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
8
स्वाः प्रतीताः शालः- सर्जः 'अङ्कोल'त्ति अङ्कोटः प्राकृतत्वात्सूत्रे ठकारस्य लादेशः, 'अङ्कोठे ल' इति वचनात्, पीलु:प्रतीतः शेलुः - लेप्मातकः सलकी -गजप्रिया मोचकीमालुको देशविशेषप्रतीतौ बकुलः - केसरः पलाशः - किंशुकः य० वृत्ती. 8 करञ्जो - नक्तमालः पुत्रजीवको - देशविशेषप्रसिद्धः अरिष्टः- पिचुमन्दः विभीतकः - अक्षः हरीतकः - कोङ्कणदेशप्रसिद्धः कषायवहुलः भल्लातको यस्य महातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिंशपाऽशनपुन्नागनागश्रीपर्ण्यशोका लोकप्रतीताः । 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम् - एकास्थिकानां मूलान्यप्यसङ्घषेयजीव कानि-असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्घयेयप्रत्येक शरीरजीवकाः, तत्र मूलानि यानि कन्दस्याधस्ताद् भूमेरन्तः प्रसरन्ति तेषामुपरि कन्दास्ते च लोकप्रतीताः, स्कन्धाः स्थुडाः, त्वचः - छल्लयः शाला:- शाखाः प्रबालाः - पलवाङ्कुराः 'पत्ता पत्तेयजीवय'त्ति पत्राणि प्रत्येकजीविकानि-एकैकं पत्रमे (कै) केन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय'त्ति पुष्पाण्यनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि, उपसंहारमाह-'से तं एगट्टिया' सुगमं ॥ बहुवीजकप्रतिपादनार्थमाह
॥ ३१ ॥
For Par Lise Only
~74~
१ प्रज्ञाप
नापदे बादरपुत्ये
कवन.
(सू. २३)
॥ ३१ ॥
wbray org