________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक: [-], ------------- दारं [-, ------------- मूलं [२३...] + गाथा: (१२-१४) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१९-२२]
गाथा
'वलयानि' केतकीकदल्यादीनि तेषां हि त्वचा वलयाकारेण व्यवस्थितेति, 'हरितानि' तण्डुलीयकवास्तुलप्रभृतीनि 'औषध्यः' फलपाकान्ताः ते च शाल्यादयः, जले रुहन्तीति जलरुहा:-उदकावकपनकादयः 'कुहणा' भूमिस्फोटाभिधानाः ते चाकायप्रभृतयः। से किन्तं रुक्सा १,२ दुविहा पण्णता, तंजहा-एगहिया य बहुवीयगा य । से किं तं एगहिया ?, २ अणेगविहा पनत्ता, तंजहा-'णिबजंयुकोसंबसालअंकुल्ल पीलु सेलू य । सल्लइमोयइमालुय बउल पलासे करंजे य ॥१२॥ पुजीवयरिद्वे बिहेलए हरिडए य भिल्लाए । उंबेभरिया खीरिणि बोद्ध धायइ पियाले ॥ १३ ॥ पूक्ष्यनिवकरले सुण्हा तह सीसचा य असणे य । पुनागनागरुक्खे सीवणि तहा असोगे य ॥ १४ ॥जे यावण्णे तहप्पगारा, एएसिणं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालावि पवालावि पत्ता पचेयजीविया पुण्फा अणेगजीविया फला एगहिया, से तं एगहिया।
तत्र 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमतो वृक्षप्रतिपादनार्थमाह-से किं तमि'स्यादि, अथ के ते वृक्षाः १, सूरिराह-वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा-एकास्थिकाश्च बहुवीजकाच, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः, तथा प्रायोस्थिवन्धमन्तरेणैवमेव फलान्तर्वर्तीनि बहूनि बीजानि येषां| ते बहुबीजकाः, शेषाद्देति कप्रत्ययः, अत्रापि चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः ॥ तत्रैकास्थिकप्रतिपादनार्थमाहअथ के ते एकास्थिकाः१, २ अनेकविधाः प्रज्ञप्ताः, तद्यथा-णिवंबे सादि गाथात्रयं, तत्र निम्बाम्रजम्बुकोश
दीप
19
अनुक्रम [३८-४२]
प्र.६
~73