________________
आगम
(१५)
प्रत
सूत्रांक
[१९-२२]
+
गाथा:
दीप
अनुक्रम [३३-३७]
पदं [१],
------ उद्देशक: [ - ],
मूलं [१९-२२ ] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ३० ॥
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
• दारं [-], ---------
Education!
सेतं सुहुमवणस्सइकाइया ( सू० २०) से किन्तं चादरवणस्सइ० १, २ दुविहा पन्नत्ता, तंजा- पत्तेयसरीरवादरवणस्सइ० साहारणस० बादरवणस्सह० (सू० २१ ) से किन्तं पत्तेयसरीरवादरवणस्सइकाइया १, २ दुवालसविहा पन्नत्ता, तंजहा- रुक्खा गुच्छा गुम्मा लता य वल्ली य पब्वगा चैव । तणवलयहरियओस हिजलरुहकुहणा व बोद्धव्या ॥ १ ॥ ( सू० २२ )
सुगमं यावत् 'सेत्तं सुदुमवणस्सइकाइया, ' 'से किन्त' मित्यादि, अथ के ते बादरवनस्पतिकायिकाः १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा- प्रत्येकशरीरवादरवनस्पतिकायिकाश्च साधारणशरीरवादरवनस्पतिकायिकाथ, तत्रैकमेकं जीवं प्रति गतं प्रत्येकं प्रत्येकं शरीरं येषां ते प्रत्येकशरीराः ते च ते वादरवनस्पतिकायिकाश्च प्रत्येकशरीरवादरवनस्पतिकायिकाः, चशब्दः खगतानेकभेदसूचकः, समानं तुल्यं प्राणापानाद्युपभोगं यथा भवति एवमा - समन्तादे की भावेनानन्तानां जन्तूनां धारणं-सङ्ग्रहणं येन तत्साधारणं साधारणं शरीरं येषां ते साधारणशरीराः ते च ते बादरवनस्पतिकायिकाश्च साधारणवादरवनस्पतिकायिकाः, चशब्दोऽत्रापि स्वगतानेकभेदसूचकः । 'से किन्त' मित्यादि, अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः १, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिकाः द्वादशविधाः प्रज्ञप्ताः, तद्यथा'रुक्खे' त्यादि, 'वृक्षा:' चूतादयः 'गुच्छा' वृन्ताकीप्रभृतयः 'गुल्मानि' नवमालिकाप्रभृतीनि 'लता' चम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणाऽन्यच्छाखान्तरं परिस्थूरं न निर्गच्छति ते लता वि ज्ञेयास्ते च चम्पकादय इति, 'वहयः' कूष्माण्डीत्रपुपीप्रभृतयः, 'पर्वगा' इक्ष्वादयः, 'तृणानि' कुशजंजुकाऽर्जुनादीनि
For Parata Use Only
~72~
१ प्रज्ञाप
नापदे वनस्पति. ( सू. १९ २०-२१ २२ )
॥ ३० ॥