________________
आगम
(१५)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम
[३२]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
--------- उद्देशक: [ - ], -----
- दारं [-1,
- मूलं [१८]
पदं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
जोणिप्पमुहस्यसहस्साई, पजत्तगनिस्साए अपजत्तया वकमंति, जत्थ एगो तत्थ नियमा असंखेजा, से तं बादरवाउकाइया, से तं बाउकाइया ( सू० १८ )
प्रतीतं, नवरं 'पाईणवाए' इति यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः एवमपाचीनवातः दक्षिणवातः उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोत्रात तिर्यग्वातावपि परिभा - वनीयौ, 'विदिग्यातो' यो विदिग्भ्यो वाति 'वातोद्धामः' अनवस्थितवातः वातोत्कलिका-समुद्रस्येव वातोत्कलिका 'वातमण्डली' वातोली 'उत्कलिकावात' उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रितो यो वातो 'मण्डलीकावातो' | मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः समुत्थो यो वातः 'गुञ्जवातो' यो गुञ्जन् शब्दं कुर्वन् वाति 'झन्झावातः सवृष्टिरशुभनिष्ठुर इत्यन्ये, 'संवर्त्तकवातः' तृणादिसंवर्तनखभावः 'घनवातो' धनपरिणामो रत्नप्रभा पृथिव्याद्यधोवर्त्ती 'तनुवातो' बिरलपरिणामो घनवातस्याधः स्थायी 'शुद्ध वातो' मन्दस्तिमितो बस्तिदृत्यादिगत इत्यन्ये, 'ते समासओ' इत्यादि प्राग्वत्, अत्रापि सङ्घपेयानि योनिप्रमुखाणि शतसहस्राणि सप्तावसेयानि ॥ उक्ता वायुकायिकाः, सम्प्र|तिवनस्पतिकायिकप्रतिपादनार्थमाह
-------
से किं तं वणस्सइकाइया ?, वणस्सइकाइया दुविहा पण्णत्ता, तंजहा- मुहुमवणस्सइकाइया य चायरवणस्सइकाइया य (०१९) से किन्तं सुहुमवणस्सइकाइया १, २ दुबिहा पण्णत्ता, तंजा-पञ्जन्तगमुहुमवणस्सइकाइया य अपजत्तगसुहुमवणस्सइकाइया य,
अत्र वनस्पतिकाय जीवस्य प्रज्ञापना आरभ्यते
For Parts Only
~71~
org