________________
आगम
(१५)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम
[३१]
दारं [-],
• मूलं [१७]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [१], ----------------- - उद्देशक: [ - ], --------------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५] उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥ २९ ॥
४
सुगमं, नवरमङ्गारो-विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये 'सुर्मुरः" | फुफकादौ भस्ममिश्रितानिकणरूपः 'अर्चिः' अनलाप्रतिवद्धा ज्याला 'अलात' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ 'उल्का' चुडली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो वै क्रियाशनिप्रपातः सङ्घर्षसमुत्थि तः- अरण्यादिकाष्ठनिर्म्मथनसमुद्भूतः सूर्यकान्तमणिनिसृतः - सूर्यखरकिरणसम्पर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तेजस्कायिकास्तेऽपि वादरतेजस्कायिकतया वेदितव्याः, 'ते समासज' इत्यादि प्राग्वत्, नवरमत्रापि सङ्खधेयानि योनिप्रमुखाणि शतसहस्राणि सप्त वेदितव्यानि ॥ उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाह
सेकिन्तं वाकाइया १, २ दुबिहा पत्रचा, तंजहा - सुहुमवाउकाइया य बादरवाउकाइयाय । से किन्तं सुमवाउकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पत्तगमुहुमवाउकाइया य अपजत्तगमुहुमवाउकाइया य, सेतं सुहुमवाउकाइया । से किन्तं बादरवाउकाइया १, २ अणेगविहा पण्णत्ता, तंजहा पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उडवाए अहोवाए तिरियवाए विदिसीवाए बाउम्भामे वाउकलिया वायमंडलिया उकलियावाए मंडलियाबाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुबिहा पत्रचा, तंजहा-पत्तगा य अपजसगा य, तत्थ जे ते अपजत्तगासे णं असंपत्ता, तत्थ णं जे ते पजत्तगा एतेसिणं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई
अत्र वायुकाय जीवस्य प्रज्ञापना आरभ्यते
➖➖➖➖➖➖➖➖➖➖➖
F&P Us On
~70~
१ प्रज्ञापनापदे ते
जस्काय.
(सू. १६) वायुकाय. (सू. १७)
॥ २९ ॥