SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१७] दीप अनुक्रम [३१] दारं [-], • मूलं [१७] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [१], ----------------- - उद्देशक: [ - ], --------------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५] उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥ २९ ॥ ४ सुगमं, नवरमङ्गारो-विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये 'सुर्मुरः" | फुफकादौ भस्ममिश्रितानिकणरूपः 'अर्चिः' अनलाप्रतिवद्धा ज्याला 'अलात' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ 'उल्का' चुडली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो वै क्रियाशनिप्रपातः सङ्घर्षसमुत्थि तः- अरण्यादिकाष्ठनिर्म्मथनसमुद्भूतः सूर्यकान्तमणिनिसृतः - सूर्यखरकिरणसम्पर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तेजस्कायिकास्तेऽपि वादरतेजस्कायिकतया वेदितव्याः, 'ते समासज' इत्यादि प्राग्वत्, नवरमत्रापि सङ्खधेयानि योनिप्रमुखाणि शतसहस्राणि सप्त वेदितव्यानि ॥ उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाह सेकिन्तं वाकाइया १, २ दुबिहा पत्रचा, तंजहा - सुहुमवाउकाइया य बादरवाउकाइयाय । से किन्तं सुमवाउकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पत्तगमुहुमवाउकाइया य अपजत्तगमुहुमवाउकाइया य, सेतं सुहुमवाउकाइया । से किन्तं बादरवाउकाइया १, २ अणेगविहा पण्णत्ता, तंजहा पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उडवाए अहोवाए तिरियवाए विदिसीवाए बाउम्भामे वाउकलिया वायमंडलिया उकलियावाए मंडलियाबाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुबिहा पत्रचा, तंजहा-पत्तगा य अपजसगा य, तत्थ जे ते अपजत्तगासे णं असंपत्ता, तत्थ णं जे ते पजत्तगा एतेसिणं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई अत्र वायुकाय जीवस्य प्रज्ञापना आरभ्यते ➖➖➖➖➖➖➖➖➖➖➖ F&P Us On ~70~ १ प्रज्ञापनापदे ते जस्काय. (सू. १६) वायुकाय. (सू. १७) ॥ २९ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy