________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं -1, ---------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
688288900905
भेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदक' नदीतडागावटयापीपुष्करिण्यादिपु शीतपरिणामं 'उष्णोदका स्वभावत एव क्वचिन्निर्झरादाबुष्णपरिणामं 'क्षारोदक' ईपलवणखभावं यथा लाटदेशादी के चिदवटेषु 'खट्टोदकम्' ईषदम्लपरिणामं 'अम्लोदकं' खभावत एवाम्लपरिणाम काजिकवत् लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकं क्षीरसमुद्रे क्षोदोदकं इक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिपु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अप्कायिकाः ते सर्वे चादराकायिकतया प्रतिपत्तव्याः, ते समासओ इत्यादि प्राग्वत् , नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि ॥ उक्ता अप्कायिकाः, सम्प्रति तेजस्कायिकान् प्रतिपिपादयिपुराह
से किं तं तेऊकाइया?, २ दुविहा पन्नता, तंजहा-सहमतेऊकाइया य बादरतेऊकाइया य । से किन्तं सुहुमतेकाइया, २ दुविहा पन्नता, संजहा-पजत्तगा य अपजत्तगा य, सेत्तं सुहुमतेऊकाइया । से किं तं बादरतेऊकाइया',२ अणेगविहा पण्णत्ता, जहा-इङ्गाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उका विजू असणी णिग्याए संघरिससमुट्टिए सूरकन्तमणिणिस्सिए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णता, तं-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्व गंजे ते पजत्तमा एएसिणं वनादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई सद्देआई जोणिप्पमुहसयसह8 स्साई, पजत्तगणिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिजा, सेतं चादरतेऊकाइया, से रोऊकाइया सू०१७1०
अनुक्रम [३०]
REmirandi
अत्र तेउकाय-जीवस्य प्रज्ञापना आरभ्यते
~69~