________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: -1, ---------------- दारं 1-1, ---------------- मूलं [१५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
गाथा:
अज्ञापना- टवर्णादियुक्ताः सङ्ख्यातीता अपि खस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्खयेयानि १ प्रज्ञापयाः मल- पृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मवादरगतसर्वसङ्ख्यया सप्त, 'पजत्तगनिस्साए'इत्यादि,
नापदेखय० वृत्ती. पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याह-यत्रैकः पर्याप्तकसत्र नियमात्तन्निश्रयाऽसङ्खये
रपृथ्वी. ॥२८॥
याः-सङ्ग्यातीता अपर्याप्तकाः, उपसंहारमाह-'सेत्त'मित्यादि निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, सम्प्रत्यपकायिकप्रतिपादनार्थमाह
अप्काय .से कि त आउकाइया, आउकाइया दुविहा पण्णता, तंजहा-हुमआउकाइया य बादरआउकाइया य । से किं तं मुहुमआउ- (सू.१६) काइया, मुहुमाउका० दुविहा पत्रचा, तंजहा-पजत्तसुहुमाउकाइया य अपज्जत्तमुहुमआउकाइया य, सेत्तं सुहुमआउकाइया । से किं तं बादराउकाइया',२ अणेगविहा पत्रचा, तंजहा-उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, जे यावन्ने तहप्पगारा ते समासओ
विहा पण्णत्ता तं०-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तमा एतेसि वण्णादेपा सेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिप्पमुहसयसहसाई, पजत्तगनिस्साए अपजत्तगा। वकर्मति, जत्थ एगो तत्थ नियमा असंखिजा, से तं बादरआउकाथिया, सेतं आउकाइया (सू०१६).
॥२८॥ | सुगमम् , 'उस्सा' इत्यवश्यायः हः 'हिम'स्त्यानोदकं 'महिका' गर्भमासेषु सूक्ष्मवर्षः करको-घनोपलः हरतनुर्यो भुवमुद्भिय गोधूमाकुरतॄणाग्रादिषु बद्धो बिन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्भवं नद्यादिगतं च, तच स्पर्शरसादि-11
दीप
अनुक्रम [२४-२९]
For P
OW
अत्र अप्काय-जीवस्य प्रज्ञापना आरभ्यते
~68~