________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलयवृत्ती.
सुत्रांक
॥२३॥
ब्दकरणात् पश्चमसमयसिद्धादयः परिगृह्यन्ते । 'सेत्त'मित्यादि निगमनद्वयं सुगम, तदेवमुक्ता असंसारसमापनजी-1 वप्रज्ञापना ॥ सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विपयं प्रश्नसूत्रमाह
नापदेप| से किं तं संसारसमावण्णजीवपण्णवणा?, संसारसमावण्णजीवपन्नवणा पश्चविहा पण्णता, तंजहा-एगेंदियसंसारसमावण्ण-IN
रम्परसिजीवपण्णवणा बेइन्दियसंसारसमावण्णजीवषण्णवणा तेइन्दियसंसारसमावण्णजीवपण्णवणा चउरिन्दियसंसारसमावण्णजीवपण्णवणा
द्धप्रज्ञा. पश्चिन्दियसंसारसमावण्णजीवपण्णवणा(मू०९)
संसारसअथ का सा संसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञसा,तद्यथा-एके- मापन्न. न्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथिव्यम्बुतेजोवायुवनस्पतयो वक्ष्यमाणस्वरूपास्ते च ते संसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शशशुक्तिकादयः, त्रीणि-स्पर्शनरस-11 नाप्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणादयः, चत्वारि स्पर्शनरसनामाणचक्षुर्लक्षणानीन्द्रियाणि || येषां ते चतुरिन्द्रियाः-दंशमशकादयः, पञ्च स्पर्शनरसनाघ्राणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मत्स्य-12 मकरमनुजादयः । अमीषां चैकादिसञ्जयानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण लाभ इति सम्प्रत्ययार्थमित्थं क्रमेणैकेन्द्रियाधुपन्यासः । इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणि भावेन्द्रियाणि
अनुक्रम
[१७]
॥२३॥
walanaurary.orm
अत्र संसारसमापन्न/संसारी-जीवस्य प्रज्ञापना आरभ्यते
~58~