________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं [६,७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६-७]
दीप अनुक्रम [१५-१६]
तोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः । आह-तीर्थसिद्धा-11 तीर्थसिद्धरूपभेदद्वय एव शेषभेदा अन्तर्भवन्ति तत्किमर्थ शेषभेदोपादानम् !, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थ-1 सिद्धातीर्थ सिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति,विशेषपरिज्ञानार्थं च एष शास्त्रारम्भप्रयास इति शेषभेदोपादानम् , उपसंहारमाह-'सेत्तमित्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥
से किं तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा?,२ अणेगविहा पण्णाचा, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिस-1 |मयसिद्धा चउसमयसिद्धा जाब सजिजसमयसिद्धा असजिजसमयसिद्धा अणन्तसमयसिद्धा, सेतं परम्परसिद्धासंसारसमावण्ण-18 जीवपण्णवणा, सेत्तं असंसारसमावण्णज्जीवपण्णवणा (सू०८)
अथ का सा परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनकेविधा प्रजप्सा, परम्परसिद्धानामनेकविधत्वात् , तदेवानेकविधत्वमाह-'तंजहे'त्यादि, 'तद्यथे'त्यनेकविधत्वोपदर्शने, IS 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्त्तिनः, सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः, व्यादिषु तु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं,तत एतद्विशेषतो याचष्टे-द्विसमयसिद्धानिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छ-13
REmirator
~57~