SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६-७] दीप अनुक्रम [१५-१६] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः) पदं [१], ------------- उद्देशकः [ - ], , दारं [ - ], ------- - मूलं [६,७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥ २० ॥ | ततस्तस्मिन् स्त्रीलिङ्गे वर्त्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाम्बराः 'न स्त्रीणां निर्वाण' मिति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् तत्प्रतिषेधस्य युक्तया अनुपपन्नत्वात्, तथाहि मुक्तिपथो ज्ञानदर्शनचारित्राणि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात् (तत्त्वार्थे अ० १ सू० १ ), सम्यग्दर्श नादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, 5) जानते च पडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारम कलङ्कं संयमं धारयन्ति च | देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि ततः कथमिव न तासां मोक्षसम्भवः ?, स्यादेतत्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा न पुनधारित्रं, संयमाभावात्, तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यक्रस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वखं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनम्, सम्यक् | सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्द्धाऽभिधीयते, 'मुच्छा परिग्गहो बुत्तो' इतिवचनात् तथाहिमूर्च्छारहितो भरत चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्साधोस्तुषार१ आशाम्बरकृतगोमटसारे--अडयाला पुंवेया, इत्थीवेया हवन्ति चालीसा । बीस नपुंसकवेया, समएणेगेण सिज्झन्ति ॥ १ ॥ प्रज्ञापनायाः मल य० वृत्ती. Education International For Park Use Only ~ 52~ १ प्रज्ञाप नापदे अनन्तरसि प्रज्ञा. (सू. ७) ॥ २० ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy