SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-1, -------------- दारं --------------- मूलं [११८-१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [११८ -१२१] दीप प्रज्ञापना दण्डकक्रमेण परमाणुपुद्गलादीनां पर्यायाश्चिन्तनीयाः, दण्डकक्रमश्चायं-प्रथमतः सामान्येन परमाण्वादयश्चिन्त- ५ पर्याय याः मल- नीयाः तदनन्तरं ते एव एकप्रदेशाधवगाढाः तत एकसमयादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघ- पदं य० वृत्ती. न्यायवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततो जघन्यगुणकालकादिक्रमेण तदनन्तरं जघन्यप्रदेशा दिना भेदेनेति, उक्तं च-"अणुमाइओहियाणं खेत्तादिपएससंगयाणं च । जहनाऽवगाहणाइण चेव जहन्नादिदेसाणं| ॥२०२॥ ॥१॥" अस्याक्षरगमनिका-प्रथमतोऽण्यादीनां-परमाण्वादीनां चिन्ता कर्त्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गताना, अत्रादिशब्दात्कालभावपरिग्रहः, ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशेरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरं IS कालप्रदेशैः-एकादिसमयस्ततो भावप्रदेशैः-एकगुणकालकादिभिरिति, तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादि शब्देन मध्यमोत्कृष्टावगाहनाजघन्यमध्यमोत्कृष्टस्थितिजघन्यमध्यमोत्कृष्टगुणकालकादिवर्णपरिग्रहः, ततो जघन्यादिप्रदेशानां-जघन्यप्रदेशानामुत्कृष्टप्रदेशानामजघन्योत्कृष्टप्रदेशानामिति ॥ तत्र प्रथमतः क्रमेण परमाण्वादीनां चिन्ता कुर्वन्नाह-'परमाणुपोग्गलाणं भंते !' इत्यादि, स्थित्या चतुःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कतोऽसावेयकालमवस्थानभावात् , कालादिवर्णपर्यायैः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्त्याविरोधात्, ननु परमाणुरप्रदेशो गीयते ततः कथं पर्यायानन्त्याविरोधः, पर्यायानन्ये नियमतः सप्रदेशत्वप्रसक्के, तदयुक्त, वस्तु-1 तत्त्वापरिज्ञानात्, परमाणुहि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तु कालभावाभ्यामिति, 'अपएसो।। अनुक्रम [३२२-३२५]] ~416~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy