SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [११८ -१२१] दीप अनुक्रम [३२२ -३२५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [५], ------- उद्देशक: [ - ], - दारं [-], ------- मूलं [११८-१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः चिव, नवरं सहाणे छट्ठाणवडिए, एवं जहा कालवन्नपजवाणं वत्तवया भणिया तहा सेसाणवि वन्नगंधरसफासाणं वत्तवया भाणि वा जाव अजस्रमणुकौसलुवखे सट्टाणे छट्टाणवाडए। सेतं रूचिअजीवपज्जवा, सेतं अजीवपज्जवा । (सूत्रं १२१ ) इति पचवणाए भगवईए विसेसपयं समत्तं ५ । 'अजीव पज्जवा णं' इत्यादि, 'रूविअजीव पजवा य अरूविअजीवपजवा य' इति रूपमिति उपलक्षणमेतत् गन्धरसस्पशश्च विद्यन्ते येषां ते रूपिणः ते च ते अजीवाश्च रूप्यजीवाः तेषां पर्याया रूप्यजीव पर्यायाः (पुद्गलपर्याया) इत्यर्थः, तद्विपरीता अरूप्यजीव पर्यायाः, अमूर्त्ताजीव पर्याया इति भावः, 'धम्मत्थिकाए' इत्यादि, धम्र्मास्तिकाय इति परिपूर्णमवयवि द्रव्यं, धर्मास्तिकायस्य देशः- तस्यैवार्द्धादिरूपो विभागः, धर्मास्तिकायस्य प्रदेशाः - तस्यैव निर्विभागाः भागाः, एवं त्रिकमधर्मास्तिकाये आकाशास्तिकाये च भावनीयं एतावता चान्योऽन्यानुगमात्मकावयवावयविखरूपं धर्मास्तिकायादिकं वस्त्विति प्रतिपादितं दशमोऽद्धासमयः नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमात्रोपन्यासः कृतः १, उच्यते, पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थः एवमुत्तरोऽपि ग्रन्थः, आह च मूलटीकाकार:- "अत्र सर्वत्र पर्याय पर्यायणोः कथंचिदभेदख्यापनार्थमित्थं सूत्रोपन्यास " इति परमार्थतस्त्वेतद्रष्टव्यं धर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वं इत्यादि, 'ते णं भंते ! किं संखेज्जा' इत्यादि, ते स्कन्धादयः प्रत्येकं किं सोया असश्या अनन्ताः १, भगवानाह - अनन्ताः, एतदेव भावयति- 'से केणद्वेणं मंते !' इत्यादि पाठसिद्धं । सम्प्रति Eat Internationa For Pass Use Only ~415~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy