________________
आगम
भ
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [११२-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११२-११७
५पर्यायपदे नारकादिजीवपर्यायाः सू.११७
दीप
ना- सुगम, जघन्यस्थितिकमनुष्यसूत्रे 'दोहिं अन्नाणेहिं' इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुताज्ञानरूपाभ्यां षट्स्थानप- याः मल-तितता वक्तव्या, न तु ज्ञानाभ्यां, कस्मादिति चेत् ?, उच्यते, जघन्यस्थितिका मनुष्याः संमूच्छिमाः, संमूछिम- यवृत्ती. मनुष्याच नियमतो मिथ्यारष्टयः, ततस्तेषामज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अजाणा'
इति, उत्कृष्टस्थितिका हि मनुष्यात्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायपो ॥१९५॥
वैमानिकेषु बद्धायुपस्तदा सम्यक्त्वलाभात् द्वे ज्ञाने लभ्येते अवधिविभको चासल्येयवर्षायुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीति नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजघन्योत्कृष्टावगाहनमनुष्यसूत्रमिव भावनीयं, जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिको
हि जीवो नियमादवधिमनःपर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात् , अन्यथा जघन्याभिनिवोधिकज्ञापनत्वायोगात् , ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतज्ञानपर्यवैभ्या दर्शनाभ्यां च षट्
स्थानपतिततोक्का, उत्कृष्टाभिनिबोधिकसूत्रे 'ठिईए तिहाणवडिए' इति उत्कृष्टाभिनिवोधिको हि नियमात्सलये18 यवर्षायुः, असवेवर्षायुषः तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात् , सत्येयवर्षायुषश्च प्रागुक्तयुक्तेः | स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वज-1 धन्योऽवधिर्यथोक्तखरूपो मनुष्याणां पारभविको न भवति, किं तु तद्भयभावी, सोऽपि च पर्याप्तावस्थायां, अपर्या
अनुक्रम [३१६-३२१]
॥१९५॥
~402