________________
आगम
भ
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं , -------------- मूलं [११२-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[११२-११७]
दीप
न्यायामवगाहनायां नोत्पद्यते तथाखाभाब्यात् अतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तं, उत्कृटायगाहनमनुष्यसूत्रे 'ठिईए सिय हीणे सिय तुल्ले सिय अभहिए जइहीणे असंखेजभागहीणे जइ अब्भहिए। असंखेजभागअभहिए' इति, उत्कृष्टावगाहना हि मनुष्याखिगव्यूतोच्छ्याः त्रिगव्यूतानां च स्थितिर्जघन्यतः पल्योपमासयेयभागहीनानि त्रीणि पल्योपमानि उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि, उक्तं च जीवाभिगमे'उत्तरकुरुदेवकुराए मणुस्साणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं तिन्नि पलिओवमाई पलिओवमस्सासंखिज्जइभागहीणाई उक्कोसेणं तिन्नि पलिओवमाई त्रिपल्योपमासयेयभागश्च त्रयाणां पल्योपमानामसाधे-18 यतमो भाग इति पल्योपमासङ्ख्येयभागहीनपल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसोयभागहीनः, इतरस्तु तदपेक्षयाऽसयभागाधिकः, शेषा वृद्धिहानयो न लभ्यन्ते, 'दो नाणा दो अन्नाणा' इति उत्कृष्टावगाहना हि असोयवर्षायुषः, असयवर्षायुषां चावधिविभङ्गासंभवः, तथाखाभाव्यात्, अतो। एष ज्ञाने I चाज्ञाने इति, तथाऽजघन्योत्कृष्टावगाहनः सङ्ख्येयवर्षायुष्कोऽपि भवति असायेयवर्षायुष्कोऽपि भवति, असत्येयवपोयुष्कोऽपि गन्यूतद्विगन्यूतोच्छ्यः ततोऽवगाहनयाऽपि चतुःस्थानपतितत्वं स्थित्याऽपि तथा, आयैश्चतुर्भिर्मतिश्रुतावधिमनःपर्यायरूपैनिः षट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्रव्यादिसापेक्षतया क्षयोपशमवैचित्र्य-18 तस्तारतम्यभावात् , केवलज्ञानपर्यवैस्तुल्यता, निःशेषखावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात, शेष
अनुक्रम [३१६-३२१]
~401