________________
आगम
(१५)
प्रत
सूत्रांक
[११२
-११७]
दीप
अनुक्रम
[३१६
-३२१]
पदं [५],
-------- उद्देशकः [-],
मूलं [११२-११७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Educat
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
- दारं [-], -------
सावस्थायां तद्योग्य विशुद्ध्यभावात्, उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणः, ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् अजघन्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजघन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असोय वर्षायुषामवधेरसंभवात्, सोयवर्षायुषां च त्रिस्थानपतितत्वात् जघन्यमनः पर्यवज्ञानी उत्कृष्टमनः पर्यवज्ञानी अजघन्योत्कृष्टमनः पर्यवज्ञानी च स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनःपर्यायज्ञानसद्भावात्, चारित्रिणां च सङ्ख्येयवर्षायुष्कत्वात्, केवलज्ञानसूत्रे तु 'ओगाहणट्टयाए चउडाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहिकेवलिसमुद्घातगतः केवली शेषकेवलिभ्योऽसङ्ख्येयगुणाधिकावगाहनः, तदपेक्षया शेषाः केवलिनोऽसङ्ख्येयगुणहीनावगाहनाः, स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वं सङ्ख्पेयवर्षायुष्कत्वात् ॥ व्यन्तरा यथाऽसुरकुमाराः, ज्योतिष्कवैमानिका अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः, एतच प्रागेव भावितं । उपसंहारमाह - [ प्रन्थानं ५००० ] 'सेत्तं जीवपज्जवा' एते जीवपर्यायाः । सम्प्रत्यजीव पर्यायान् पृच्छति
अथ अजीवस्य पर्यायाः
अजीव वाणं ते! कविहा पन्नत्ता १, गोयमा ! दुविहा पन्नता, तंजहारूविअजीव पजवा य अरूविअजीवपञ्जवा म, अरूविअजीवपजवाणं भंते ! कइविहा पन्नत्ता १, गोयमा ! दसविहा पन्नत्ता, तंजहा धम्मत्थिकाए घम्मत्थिकायस्स
For Parts Only
~ 403~