________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [११२-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११२-११७]]
दीप
प्रज्ञापना-INIगाहनायां त्वपर्याप्तावस्थाया अभावात् साखादनसम्यक्त्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये, तथा चाह-एवं ५ पर्याययाः मल- उक्कोसितोगाहणाए वि नवरं नाणा नत्धिति, तथाऽजघन्योत्कृष्टावगाहना किल प्रथमसमयादूई भवति इत्यपर्या- पदे नारयवृत्ती. सावस्थायामपि, तस्याः संभवात् सासादनसम्यक्त्ववतां ज्ञाने अन्येषां चाज्ञाने इति ज्ञाने चाज्ञाने च वक्तव्ये, तथा
कादिजीचाह-'अजहन्नमणुकोसोगाहणए जहा जहन्नीगाहणए' इति, तथा जघन्यस्थितिसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु |
वपर्यायाः ॥१९॥
सू. ११७ |ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्यासको भवति न च लब्ध्यपर्याप्तकेषु मध्ये साखादनसम्यग्दृष्टिरुत्पद्यते, किं कारणमिति चेत्, उच्यते, लब्ध्यपर्याप्तको हि सर्वसक्लिष्टः सासादनसम्यग्दृष्टिश्च मनाक् शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते तेनाज्ञाने एव लभ्यते न ज्ञाने, उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहितोऽप्युत्पद्यते इति तत्सूत्रे ज्ञाने अज्ञाने च वक्तव्ये, तथा चाह-एवं उक्कोसठिइएपि, नवरं दो नाणा अन्भहिया' इति, एवमेवाजघन्योत्कृष्टस्थितिसूत्रमपि वक्तव्यं, भावसूत्राणि पाठसिद्धानि, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, नवरं चतुरि|न्द्रियाणां चक्षुर्दर्शनमधिकं अन्यथा चतुरिन्द्रियत्वायोगादिति तेषां चक्षुदर्शनविषयमपि सूत्रं वक्तव्यं, जघन्यावगा|हनतिर्यपश्चेन्द्रियसूत्रे 'ठिईए तिहाणवडिए' इति, इह तिर्यपञ्चेन्द्रियः सयेयवर्षायुष्क एव जघन्यावगाहनो ॥१९॥ भवति, नाऽसङ्ख्येयवर्षायुष्कः, किं कारणं इति चेत् , उच्यते, असङ्ख्येयवर्षायुषो हि महाशरीराः कङ्ककुक्षिपरिणामत्वात् पुष्टाहाराः प्रबलधातूपचयाः ततस्तेषां भूयान् शुक्रनिषेको भवति शुक्रनिकानुसारेण च तिर्यग्मनुष्याणामुत्पत्तिस
96899
अनुक्रम [३१६-३२१]
~398~