________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [११२-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[११२-११७]
नाणी तहा विभंगनाणीवि भाणियवे चक्खुदसणी अचक्खुदंसणी य जहा आभिणियोहियणाणी ओहिदंसणी जहा ओहिनाणी । जत्थ नाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्व नाणा नथि, जत्थ दसणा तत्थ णाणावि अन्नाणावि । केवलनाणीण भंते ! मणुस्साणं केवड्या पळवा पन्नता, गोयमा ! अणंता पज्जवा पात्ता, से केणढणं भंते ! एवं बुचाकेवलनाणीण मणुस्साणं अर्णता पजवा पन्नता, गोयमा! केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दवट्ठयाए तुले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउढाणवडिए ठिईए तिवाणवडिए बन्नगंधरसफासपजवेहिं छहाणवडिए केवलनाणपञ्जवेहिं केवलदसणपञ्जवेहि य तुल्ले एवं केवलदसणीवि मणूसे भाणियवे ॥ (सूत्र ११६) वाणमंतरा जहा असुरकुमारा । एवं जोइसियवेमाणिया, नवरं सहाणे ठिईए तिहाणवडिए भाणियचे, सेत्तं जीवपजवा । (सूत्र ११७)
एवमसुरकुमारादिसूत्राण्यपि भावनीयानि प्रायः समानगमत्वात्, जपन्यावगाहनादिपृथिव्यादिसूत्रे स्थित्या त्रिस्थानपतितत्वं सखेयवर्षायुष्कत्वात्, एतच प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञाने, तेषां सम्यक्त्वस्य तेषु मध्ये सम्यक्त्वसहितस्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनात्, अत एवैतदेवोक्तमत्र 'दोहिं अन्नाणेहि' इति । जघन्यावगाहनहीन्द्रियसूत्रे 'दोहिं नाणेहिं दोहिं अन्नाणेहि इति, द्वीन्द्रियाणां हि केपाश्चिदपर्याप्तावस्थायां साखादनसम्यक्त्वमवाप्यते सम्य-18 ग्रदृष्टेच ज्ञाने इति द्वे ज्ञाने लभ्येते शेषाणामज्ञाने तत उक्तं द्वाभ्यां ज्ञानाभ्यां द्वाभ्यामज्ञानाभ्यामिति, उत्कृष्टाव
9828688003000
दीप
अनुक्रम [३१६-३२१]
For P
OW
~397