________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [५], --------------- उद्देशक: -1, -------------- दारं [-], -------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
दीप अनुक्रम [३१५]]
प्रज्ञापना
नरकेषूत्पद्यते तस्य तदानीं विभङ्गज्ञानं नास्तीति जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि वे त्रीणि वेति, पर्याययाः मल- उत्कृष्टावगाहनसूत्रे स्थित्या हानौ वृद्धौ च द्विस्थानपतितत्वं, तद्यथा-असत्येयभागहीनत्वं वा सक्वेयभागहीनत्वं वा, |पदे जघय०वृत्ती. तथा असपेयभागाधिकत्वं वा सङ्ख्येयभागाधिकत्वं वा न तु सधेयासोयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, न्यावगा
उत्कृष्टावगाहना हि नरयिकाः पञ्चधनुः शतप्रमाणाः, तेच सप्तमनरकपृथिव्यां तत्र जघन्या स्थितिः द्वाविंशतिःहनादीनां ॥१८॥ सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्ख्येयसोयभागहानिवृद्धी एव घटेते न त्वसपेयसोयगु
नैरयिकाणहानिवृद्धी, तेषां चोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि, न भजनया, भजनाहे
णांपर्यायाः तोः संमूग्छिमासज्ञिपश्चेन्द्रियोत्पादस्य तेषामसंभवात् , अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःस्थानपतितत्वंशज १११ तदेव-अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङ्गलासयभागात्परतो मनाक बृहत्तरानुलासयेयभागादारभ्य यावदगुलासयभागन्यूनानि पश्चधनुःशतानि ताबदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनात-10 श्चतुःस्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता, दशवर्षसहस्रेभ्य आरभ्योत्कर्षतखयविंशत्सागरोपमाणा
मपि तस्यां लभ्यमानत्वात्, जघन्यस्थितिसूत्रे अवगाहनया चतुःस्थानपतितत्वं तस्थामवगाहनायां जघन्यतोऽङ्गला ॥१८॥ लासययभागादारभ्योत्कर्षतः सप्तानां धनुषामवाप्यमानत्वात् , अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कसया द्रष्ट
व्यानि, संमूर्छिमासजिपञ्चेन्द्रियेभ्य उत्पन्नानामपर्याप्तावस्थायां विभङ्गस्याभावात् , उत्कृष्टस्थितिचिन्तायामवगा
~388~