SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१११] दीप अनुक्रम [ ३१५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [५], -------------उद्देशक: [ - ], --------- • दारं [-], ------- - मूलं [१११] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः हनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्यावगाहनाया जघन्यतोऽङ्गुलासश्यभागादारभ्योत्कर्षतः पञ्चानां धनुःशतानामवाप्यमानत्वात्, 'अजहन्नुकोसठिहएवि एवं चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तथा वक्कन्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च, नवरमयं विशेषः- जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहितं अत्र तु 'खस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रेभ्य आरभ्वोत्कर्षतः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात् जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं 'जस्स नाणा तस्स अन्नाणा नत्थि'त्ति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति यतः सम्यग्दृष्टेर्ज्ञानानि मिथ्याररज्ञानानि सम्यग्रदृष्टित्वं च मिध्यादृष्टित्वोपमर्देन भवति मिथ्यादृष्टित्वमपि सम्यग्रहष्टित्वोपमर्देन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भावे ज्ञानाभावः, तत उक्तं- 'जहा नाणा तहा अन्नाणावि भाणियचा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेषं पाठसिद्धं । Education Internation जनोगाहगाणं मंते । असुरकुमाराणं केवइया पजवा पन्नत्ता?, गोयमा ! अनंता पवा पद्मत्ता, से केणद्वेगं भंते! एवं बुचइ होगा गाणं असुरकुमाराणं अणंता पजवा पत्रता !, गोयमा ! जहनोगाहणए असुरकुमारे जहन्रोगाहणस्स असुरकुमारस्स या तुझे पसाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए बनाईहिं छाणवडिए आभिणिवोद्दियनाण० सुयना• ओहिन (पज्जहिं तिहिं अन्नाणेहिं तिहिं दंसणेहि य छट्टाणवडिए, एवं उकोसोगाहणएवि, एवं अजहन्नमणुको सो - असुरकुमारादिनां पर्यायाः For PanalPrata Use Only ~389~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy