________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [५], --------------- उद्देशक: [-], -------------- दारं , -------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१११]
दीप अनुक्रम [३१५]]
णवडिए, एवं उकोसाभिणियोहियनाणीवि, अजहन्नमणुकोसामिणिबोहियणाणीवि एवं चेव, णवरं आभिणिबोहियनाणपज्जवेहिं सहाणे छहाणवडिए, एवं सुयनाणी ओहिनाणीवि, नवरं जस्स नाणा तस्स अन्नाणा नत्थि, जहा नाणा तहा अनाणावि भाणियवा, नवरं जस्स अन्नाणा तस्स नाणा न भवंति । जहन्नचक्खुर्दसणीणं भंते ! नेरइयाणं केवइया पजवा पञ्चा, गोयमा! अणंता पञ्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं चुच्चइ जहन्नचक्खुदंसणीणं नेरइयाणं अणंता पज्जवा पन्नता ?, गोयमा ! जहन्नचक्खुदंसणी] नेरइए जहन्नचक्खुदंसणिस्स नेरइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउहाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं छट्ठाणबडिए चक्खुदंसणपजवेहिं तुल्ले अचवखुदंसणपञ्जवेहि ओहिदसणपज्जवेहिं छहाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुकोसचक्खुदंसणीवि एवं चेव, नवरं सहाणे छटाणवडिए, एवं अचक्खुदंसणीवि ओहिदंसणीवि । (सूत्र १११)
'जहन्नोगाहणाणं भंते!' इत्यादि, सुगमं नवरं ठिईए चउट्ठाणवडिए' इति जघन्यावगाहनो हि दशवर्षसहस्राणिस्थितिकोऽपि भवति रत्नप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उपपद्यते स्थित्या चतुःस्थानपतितता, 'तिहिं नाणेहिं तिहिं अन्नाणेहिति इह यदा गर्भव्युत्क्रान्तिकसज्ञिपञ्चेन्द्रियो नरकेपुत्पद्यते तदा स नारकायुःसंवेदनप्रथमसमय एव पूर्वगृहीतीदारिकशरीरपरिशादं करोति तस्मिन्नेव समये सम्यग्दृष्टस्त्रीणि ज्ञानानि मिथ्यादृष्टेखीण्यज्ञा-1 नानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसंघातं करोति, यस्तु संमूर्चिछमासजिपञ्चेन्द्रियो ।
~387~