________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०४]
दीप
मज्ञापना
सहस्रं च सङ्ख्येयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्ग्येयभाग-1 पर्याययाः मल-हीनः तदपेक्षया वितरः सोयभागाधिकः, तथैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं सहस्रं अपरस्य दशपदे नारयवृत्ती.
सहस्राणि, तत्र सहस्रं दशकेनोत्कृष्टसझ्यातककल्पेन गुणितं दशसहस्रसङ्ख्याकं भवति इति सहस्रसाकृष्णवर्णप- काणां प. ॥१८॥
कार्यायो नारको दशसहस्रसङ्ग्याककृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्ख्ये- योयाः द्रहयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायानं वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शताव्यप्रदशअसोयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, ततो
स्थितिभाद्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसोयगुणहीनः तदपेक्षया वितरोऽस
वैः सू.
१०४ येयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्त-| परिमाणपरिकल्पितेन (शत) गुणकारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारका परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया अनन्तगुणहीनः इतरस्तु तदपेक्षयाऽनन्तगुणाभ्यधिकः, यथा कृष्णवर्णपर्यायानधिकृत्य 8 हानी वृद्धी च पट्रस्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शेरपि प्रत्येक पदस्थानपतितत्वं भावनीय, । तदेवं पुद्गल-18I विपाकिनामकर्मोदयजनितजीवीदयिकभावाश्रयेण पदस्थानपतितत्वमुपदर्शितं, इदानीं जीवविपाकिज्ञानावरणीया-1 दिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति-'आभिणिबोहियणाणपजवेहि' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधि
अनुक्रम [३०८]
~378