SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [५], --------------- उद्देशकः -1, -------------- दारं -,-------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०४] कादिषु षट्स्थानपतितत्वं भावनीयं, इह द्रव्यतस्तुल्यत्वं वदता संमूछिमसर्वप्रभेदनिर्भेदबीजं मयूराण्डकरसवदनभिव्यक्तदेशकालक्रम प्रत्ययबद्धविशेषभेदपरिणतेयोग्यं द्रव्यमित्यावेदितं, अवगाहनया चतुःस्थानपतितत्वमभिवदता क्षेत्र-18 तः सङ्कोचविकोचधर्मा आत्मा न तु द्रव्यप्रदेशसमाया इति दर्शितं, उक्तं चैतदन्यत्रापि-"विकसनसङ्कोचनयोन 8 स्तो द्रव्यप्रदेशसङ्ख्यायाः। वृद्धिहासौ स्तः क्षेत्रतस्तु तावात्मनस्तस्मात् ॥ १॥" स्थित्या चतुःस्थानपतितत्वं वदताऽऽ-18 युःकर्मस्थितिनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुःस्थानपतितत्वायो-II गात् , आयुःकर्म चोपलक्षणं तेन सर्वकर्मस्थितिनिवर्तकेष्वप्यध्यवसायेपूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायः षट्| स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितं, अथ नार-1 |काणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्त्यं वक्तव्यं न त्वन्यत् ततः किमर्थं द्रव्यक्षेत्रकालभावाभिधान-1 |मिति १, तदयुक्तं, अभिप्रायापरिज्ञानात् , इह न सर्वेषां सर्वे खपर्यायाः समसयाः किं तु पदस्थानपतिताः, एत-16 चानन्तरमेव दर्शितं, तच षट्स्थानपतितत्वं परिणामित्वमन्तरेण न भवति, तञ्च परिणामित्वं यथोक्तलक्षणस्य द्रव्य-11 स्पेति द्रव्यतस्तुल्यत्वमभिहितं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवः किं तु तत्तत्क्षेत्रसकोचविकोचधर्मत-11 याऽपि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थ क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रस-ISM न । तदेवमवसितं नैरयिकाणां पर्यायानन्त्य, इदानीमसुरकुमारेषु पर्यायाग्रं पिपृच्छिपुराह दीप अनुक्रम [३०८] ~379~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy