________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०४]
मुपवर्णितं 'सपजियाणतमसंखलोगसंखेजगस्स जेस्स । भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तपद-18 स्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपयायपरिमाणं तत्त्वतोऽनन्तसात्मकमप्यसद्भावस्थापनया किल दश सहस्राणि १००००, तस्य सर्पजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं १००, तत्रैकस्य किला नारकस्य कृष्णावर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि ९९००, शतं च सर्वजीवानन्तमागहारलब्धत्वादनन्ततमो भागः, ततो यस्य शतेन हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णप-18 जपर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनः तदपेक्षया तु सोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासयेयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण भागो हियते लब्धे द्वे शते एषोऽसङ्ख्येयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शत-|| येन हीनानि ९८०० अपरस्य परिपूर्णानि दश सहस्राणि १००००, तत्र यः शतद्वयहीनदशसहस्रप्रमाण कृष्णवर्णपर्यायः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्ख्येयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसयभा-181 गाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशसहस्रसलाकस्योत्कृष्ट सत्येयकपरिमाणकल्पितेन दशकपरिमाणेन 8 भागहारेण भागो हियते तलुब्धं सहस्रं एष किल सङ्ग्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरि-18 माणं नव सहस्राणि ९००० अपरस्य दश सहस्राणि १००००, नव सहस्राणि तु दशसहस्रेभ्यः सहस्रेण हीनानि
दीप अनुक्रम [३०८]
SAREauratonintenational
~377~