SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना" - पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०४] IS चतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते-यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो प्रज्ञापनाया:मलद्रव्यक्षेत्रकालभावविभज्यते यथा घटः, तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादि क्षेत्रत एक पदे नारयवृत्ती. इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्त्वैषमः परत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः। काणां पएवमन्यदपि । तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह-कालव योया: द्र॥१८२॥ अपजवेहिं सिय हीणे सिय तुले सिय अब्भहिए' अस्याक्षरघटना पूर्ववत् , तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रति-ISH व्यप्रदेश पादयति-'जह हीणे' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानी वृद्धौ च प्रत्येक षट्स्थानपतित-स्थितिभात्वमवाप्यते, पदस्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हते यल्लभ्यते तेनानन्ततमेन वैः सू. भागेन हीनं, यच यदपेक्षयाऽसयभागहीनं तस्यापेक्षणीयस्यासपेयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते। १०४ यलभ्यते तावता भागेन न्यून, यच यदधिकृत्य सोयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसधेयकेन भागे हते यलभ्यते तावता हीनं, गुणनसङ्ख्यायां तु यद्यतः सङ्ख्येयगुणं तदवधिभूतमुत्कृष्टेन सङ्ख्येयकेन गुणितं सद्यावद् भवति तावत्प्र-1 माणमवसातव्यं, यच यतोऽसोयगुणं तदवधिभूतमसङ्ग्येवलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणिता 18 सद्यावद्भवति तावदवसेयं, यच्च यस्मादनन्तगुणं तदवधिभूतं सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुणितं सघा- ॥१८२।। 8वद्भवति तावत्प्रमाणं द्रष्टव्यं, तथा चैतदेव कर्मप्रकृतिसङ्ग्रहिण्यां षट्रस्थानकप्ररूपणाऽवसरे भागहारगुणकारखरूप दीप अनुक्रम [३०८] For P OW ~376~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy