SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] प्रत सूत्रांक [१०४] ताभिरावलिकाभिरेक उच्वासनिःश्वासकालः सप्तभिरुच्छासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेको लयः सप्तसप्तत्या लवानामेको मुहूर्तः त्रिंशता मुहूर्तेरहोरात्रः पञ्चदशभिरहोरात्रैः पक्ष द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असोयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छ्वासमुहूर्त दिवसाहोरात्रपक्षमाससंवत्सरयुगैः हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसोयभागहीनो भवति तदपेक्षया वितरोऽसङ्ख्येयभागाभ्यधिकः, तथा एकस्य यविंशत्सागरोपमाणि स्थितिः परस्य तान्येव पल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेक सागरोपमं 18|निष्पद्यते, ततः पल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सोयभागहीनः परिपूर्णस्थितिकस्तु तदपे क्षया सोयभागाभ्यधिका, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि प्रयस्त्रिंशत्सागरोपमाणि, तत्रैकसागरोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सोयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपूस्थितिकत्वमासेः, परिपूर्णस्थितिकस्तु तदपेक्षया सोयगुणाभ्यधिकः, तथैकस्य दश वर्षसहस्राणि स्थितिः अपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दश वर्षसहस्राण्यसवेयरूपेण गुणकारेण गुणितानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततो दशवर्षसहस्रस्थितिकः त्रयविंशत्सागरोपमस्थितिकनारकापेक्षयाऽसक्वेयगुणहीनः तदपेक्षया तु प्रयस्त्रिंशत्सागरोपमस्थितिकोऽसत्येयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनारकापेक्षया द्रव्यतो द्रव्यार्थतया प्रदेशार्थतया च तुल्यत्वमुक्त क्षेत्रतोऽयगाहनं प्रति हीनाधिकत्वेन चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेन दीप अनुक्रम [३०८] wwjanatarary.om ~375
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy