________________
आगम
(१५)
प्रत
सूत्रांक
[१०४]
दीप
अनुक्रम [३०८]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [५], ------------उद्देशक: [ - ], ----------- • दारं [-], -------
- मूलं [१०४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्तौ.
॥१८०॥
वेहिं छढाणवडिए, से तेणद्वेणं गोयमा ! एवं बुच्चइ नेरइयाणं नो संखेजा नो असंखेजा अनंता पजवा पन्नत्ता । (सूत्रं १०४ ) 'नेरइयाणं भंते! केवइया पजवा पन्नत्ता' इति, अथ केनाभिप्रायेणैव गौतमः पृष्टवान् १, उच्यते, पूर्व किल सामान्य प्रश्ने पर्यायिणामनन्तत्वात् पर्यायाणामानन्त्यमुक्तं यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति- 'नेरइयाणं' इत्यादि, तत्रापि निर्वचनमिदम् 'अनन्ता' इति, अत्रैव जातसंशयः प्रश्नयति-से केणद्वेगं भंते !' इत्यादि, अथ केनार्थेन-केन कारणेन केन हेतुना भदन्त ! एवमुच्यते-नैरयिकाणां पर्याया एवम् अनन्ता इति १, भगवानाह 'गोयमा ! नेरइए नेरइयस्स दबट्टयाए तुछे, इत्यादि, अथ पर्यायाणामानन्त्यं कथं घटते इति पृष्टे तदेव पर्यायाणामानन्त्यं यथा युक्त्युपपन्नं भवति तथा निर्वचनीयं नान्यत् ततः केनाभिप्रायेण भगवतैवं निर्वाचनमवाचिनैरयिको नैरयिकस्य द्रव्यार्थतया तुल्य इति १, उच्यते, एकमपि द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रद र्शनार्थ, तत्र यस्मादिदमपि नारकजीवद्रव्यमेकसङ्ख्याऽवरुद्धमिति नैरयिको नैरधिकस्य द्रव्यार्थतया तुल्यः, द्रव्यमेवार्थो द्रव्यार्थः तद्भावो द्रव्यार्थता तथा द्रव्यार्यतया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं इदानीं प्रदेशार्थतामधिकृत्य तुल्यत्वमाह-'पपसट्टयाए तुले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदे शार्थतयाऽपि नैरथिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तथा प्रदेशार्थतया, कस्मादभिहितमिति चेत्, उच्यते, द्रव्यद्वैविध्यप्रदर्शनार्थ, तथाहि - द्विविधं द्रव्यं प्रदेशवत् जप्रदेशवच, तत्र परमाणुरत्र
Educatin internation
For Parts Only
~372~
५ पर्यायपदे नारकपर्यायाः सू. १०४
॥१८०॥
wor