________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०४]
देशः, द्विप्रदेशत्रिप्रदेशादिकं तु प्रदेशवत् , एतच्च द्रव्यद्वैविध्यं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि द्रव्याणि नियमात् सप्रदेशानि, ओगाहणट्टयाए सिय हीणे' इत्यादि, नैरयिकोऽसवातप्रदेशोऽपरस्ख नैरयिकस्य तुल्यप्रदेशस्य अवगाहनमवगाहः-शरीरोच्छ्यः अवगाहनमेवार्थोऽवगाहनार्थस्तद्भावोऽवगाहनार्थता तया अवगाहनार्थतया 'सिय हीणे' इत्यादि, स्याच्छन्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य ग्रहणं, स्थाद्धीनः अनेकान्तेन हीन इत्यर्थः, स्यातुल्यः-अनेकान्तेन तुल्य इत्यर्थः, स्वादभ्यधिक:-अनेकान्तेनाभ्यधिक इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनरयिकाणां भवधारणीयस्य वैक्रियशरीरस्य जघन्येनावगाहनाया अङ्गुलस्थासङ्ख्येयो भागः उत्कर्षतः सप्त धषि त्रयो हस्ताः षट्र चाङ्गुलानि, उत्तरोत्तरासु च पृथिवीपु द्विगुणं द्विगुणं यावत् सप्तमनरकपृथिवीनैरयिकाणां जघन्यतोऽवगाहनाऽङ्गुलस्यासयेयो भागः उत्कर्षतः पञ्चधनु-शतानीति, तत्र 'जइहीणे' इत्यादि, यदि हीनस्ततोऽसयभागहीनोवा स्यात् सबेयभागहीनो वा सोयगुणहीनो पा स्यात् अस-181 मेयगुणहीनो वा, अथाभ्यधिकस्ततोऽसयभागाभ्यधिको वा स्यात्सपेयभागाभ्यधिको वा सख्येयगुणाभ्यधिको वाऽ-18 सङ्ख्येयगुणाभ्यधिको वा, कथमिति चेत् ?,उच्यते, एकः किल नारक उच्चस्त्वेन पञ्च धनु शतानि अपरस्तान्येवानुलासये, यभागहीनानि, अङ्गुलासङ्ग्येयभागश्च पञ्चानां धनुःशतानामसक्वेये भागे वर्तते, तेन सोनुलासयेयभागहीनपञ्चधनु:शतप्रमाणः अपरस्थ परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षयाऽसङ्ग्येयभागहीनः, इतरस्त्वितरापेक्षयाऽसवेयभागाभ्यधिका
दीप अनुक्रम [३०८]
~373~