________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], ---------------- उद्देशक: -1, ---------------- दारं -1, ---------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
तिगदुगपन्नरसेव य छच्चेव य आयए होन्ति॥३॥पणयाला वारसगं तह चेव य आययम्मि सण्ठाणे । वीसा चत्तालीसा परिमण्डलए य सण्ठाणे ॥४॥" इत्यादि । सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाह। जे वण्णओ कालवण्णपरिणता ते गन्धओ सुम्भिगन्धपरिणतावि दुन्भिगन्धपरिणतावि रसओ तित्तरसपरिणयावि कडयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयाचि फासओ कक्खडफासपरिणयावि भउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि सिद्धफासपरिणयावि लुक्खफास-1 परिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि चट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि
आयतसण्ठाणपरिणयावि २०, जे वण्णओ नीलवण्णपरिणता ते गन्धओ मुभिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ |तित्तरसपरिणयावि कडयरसपरिणतावि कसायरसपरिणताबि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफास-18 परिणतावि मउयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि बट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयापि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णाओ लोहियवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भि| त्रिकं द्विकं पञ्चदशैव च षटू चैवायते भवन्ति ॥३॥ पञ्चचत्वारिंशत् द्वादशक तथा चैव चायते भवन्ति । विंशतिश्चत्वारिंशत् परिमण्डले च संस्थाने ॥४॥
अनुक्रम
[१३]
~37~