SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना". पदं [१], ----------------उद्देशक: -,---------------- दारं -1,---------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलय. वृत्ती . ॥१२॥ पलायस्तिर्यक स्थाप्यन्ते-नगगन, युग्मप्रदेशं प्रतरायतं पट्परमाण्यात्मकं षट्प्रदेशावगाढंच, तत्र त्रिप्र-IN १प्रज्ञापदेश पशिद्वयं स्थाप्यते,०००/0/0 स्थापना-[ATA , ओजःप्रदेशं घनायतं पश्चचत्वारिंशत्- नापदे रू. परमाण्वात्मकं तावत्-0000 प्रदेशाव -गाढं च, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्च-18 प्यजीवप्रदशप्रदेशात्मकस्याध उपरि तथैव पञ्चदश परमाणवः|००० स्थाप्यन्ते , युग्मप्रदेशं घनायतं द्वादश-1 ज्ञा.(सू.४) परमाण्वात्मकं द्वादशप्रदेशावगाढंच, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्था-IN प्यन्ते ॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तचैवं-प्राच्यादिषु चतसृषु दिक्षु प्रत्येक चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं | चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एवं विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ३५॥ इत्थं चैषां प्ररूपणमि-IN |तोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात् , एतत्सङ्घाहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-"परिमण्डले य बढे | तसे चउरंस आयए चेव । घणपयर पढमबजं ओजपएसे य जुम्मे य ॥१॥ पञ्चगवारसगं खलु सत्तगवत्तीसगं च। बट्टम्मि । तिय छकपणगतीसा चत्तारि य होन्ति तंसम्मि ॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे ।। १ परिमण्डलं च वृत्तं व्यत्रं चतुरसमायतं चैव । धनपतरौ प्रथमवर्जेषु ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्चकं द्वादशकं खलु सप्तक द्वात्रिंशच वृत्ते । त्रिकं पटु पञ्चविंशत् चत्वारश्च भवन्ति व्यस्रे ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिवाष्टी चतुरक्ष। [१३] ATMasturare.org ~36~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy